________________
जुहोत्यादिप्रक्रिया |
शौचपोषणयोः । इरितः । आदेः ष्णः सः ।
पूर्वस्य ङिति झसे घः । पूर्वस्य (प. ए ) ङिति (स. ए. ) इसे (स.ए.) धः (प्र. ए.) झभान्तस्य धातोः पूर्वस्य दकारस्य धकारो भवति । ञिति झसे प्रत्यये परे । अनेन दकारस्य धकारः । ' धू धू तस् ' इति जाते । अत्र 'तथोर्घः ' अनेन तकारस्य धकारे प्राप्ते । दधातिं विनेत्युक्तत्वात् न भवति । खसेचपा०| धतः । दधाति । दधासि । धत्थः । धत्थ दधामि । दध्वः । दध्मः । धत्ते दधाते । आतोन्तो दधते । धत्से । दधाथे । धड़े । दधे । दध्वहे । दध्महे । दादेः । दध्यात् । दध्यातां । दध्युः । दधीत | दधीयातां । दधीरन् । दधातु । धन्तात् । धत्ताम् । द्विरुक्तात् । दधतु | दां हौ । धेहि । धचात् । धत्तं । धत्त । सवर्णे ० । दधानि । दधाव । दधाम । धत्तां । दधातां । दधतां । धत्स्व । दधायां । धद्ध्वं । एऐऐ । दधै । दधावहै । दघामहै | अदधात् । अधन्ताम् । अन उस् । अदधुः । अघच | अदधाताम् | अदधत | अन्यानि सुगमानि । लिट्लकारे । द्विश्च । सस्वरादिः । झपानां । आतो णप् डौ । दधौ । आतोऽनपि । अनेनाकारस्य लोपः । दधतुः । दधुः । दधिथ । दधाथ । भास्मनेपदे । आतोऽनपि । दधे । दधाते । दधिरे । दादेरेः । धेयात् । धेयास्तां । धेयासुः । धासीष्ट । धाता । ललकारे । दादेः पे । अनेन सेर्लोपः । अधात् । अधातां स्याविदः । अधुः । आत्मनेपदे । ' दाघास्थाम् ' अनेन इत्वम् । सेडित्वम् । ङित्त्वात् लोपो हस्वान्झसे। अनेन सेर्लोपः । अधित । अधिषाताम् । आतोन्तो० । अधिषत । अधिथाः । अधिषाथाम् । अधिध्वम् । अधिषि । अधिष्वहि । अघिष्महि । णिजिर शौच पोषणयोः । इरित् । आदेःष्णः स्त्रः। अनेन णकारस्य नकारः । पूर्ववत् प्रत्ययाः । ह्वादेर्द्विश्व ' निनिज् तिप् ' इति जाते । सूत्रम् ।
४०९
निजां गुणः । निविद्विषां पूर्वस्य गुणो भवति लुकि सति । नेनेक्ति नेनिक्तः नेनिजति । नेनेक्षि नेनिक्थः नेनिक्थ । नेनेज्म नेनिज्वः नेनिज्मः । नेनिक्ते, नेनिज्यात्, नेनिजति । नेनेसु-नेनिक्तात्, नेनिक्ताम् नेनिजतु । नेनिग्धि-नेनिक्तात्, नेनिक्तं नेनिक्त ।
निजां गुणः । निजां (ष. ब. ) । गुणः (प्र० ए० ) निविद्विषां धा सूनां पूर्वस्य गुणो भवति । लुकि कृते सति । अनेन चतुर्षु लकारेषु पूर्वस्य गुणो भवति । ' ने निज् तिप् ' इति जाते । ' उपधाया लघोः ' अनेन गुणः । नेनेज् विपू इति जाते । खसेचपा०| नेनेक्ति । नेनिक्तः। नेनिजति । नेनेज् सिप् इति जाते
ર