SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ सारस्वते द्वितीयवृत्ती खसेचपा० । किलात् । कष० नेनेक्षि । नेनिक्थः । नेनिक्य । अन्यानि अपात सन्ति मूले । नेनिक्ते । नेनिजाते । बातोन्तो । नेनिजते । नेनिज्यात् । नेनिया तां । नेनिज्युः । नेनिजीत । नेनेक्तु । नेनिक्तात् । नेनिक्तां । द्विरुक्तात् । नेनिनु । नेनिज् हि इति जाते । झसाद्धिः । अनेन हेधिः । चोः कुः । झबेजबाः । ननि ग्धि । नेनिक्तात् । नेनिक्तं । नेनिक्त । नेनिज् आ तिप् इति स्थिते । उपधावा लयोः । अनेन गुणे प्राप्ते । सूत्रम् । हे स्वरेऽपि नोपधागुणः । द्विरुक्तस्य धातोरपि विषये पिति स्वरे उपधाया गुणो न भवति । मेनिजानि नेनिजाव नेनिजाम । नेनिक्ताम् । अनेनेक्-अनेने अनेनिक्ताम् अनेनिजुः । अनेनित । निनज निनिजे निज्यात् । सिस्यो। निक्षीष्ट, नेक्ता, नेक्ता, नेक्ष्यति, नेक्ष्यते, अनेक्ष्यत्, अनेक्ष्यत, अनिजत् अनिजत्ताम् । अनिटो नामिवत्तः । अनैक्षीत् अनैक्ताम् अनैक्षुः। विजिर पृथग्भावे । वेवेक्ति। नेनेक्तिवत् । विष्ल व्याप्तौ । वेवेष्टि, वेविष्टे, वेविष्यात, वेविषीत, वेवेष्ट, वेविष्टाम्, अवेवेट्-अवेवेड् ,विवेष, विविषे, विध्यात्, विक्षीष्ट, वेष्टा, वक्ष्यति, वेक्ष्यते, अवेक्ष्यत्, अवेक्ष्यत। लित्पुषादेः। अविषत् । डो वेति केचित् । हशषान्तात्सक। अविक्षत अविक्षत ॥ इति जुहोत्यादिषूभयपदिप्रक्रिया ॥१॥ इति लुग्विकरणा ह्वादयः ॥ इति तृतीयगणः ॥ ३॥ द्वेः स्वरेऽपि नोपधागुणः । द्वेः (प. ए.) स्वरे (स. ए.) अपि (स. ए.) न(अव्ययम् ) उपधायाः (ष. ए. ) गुणः (म. ए.) द्विरुक्तस्य धातोरपि विषये पिति स्वरे परे उपधाया गुणो न भवति । अनेन गुणनिषेधोऽत्र । नेनिजानि । नेनिजाव । नेनिजाम । नेनिक्तां । नेनिजातां । नेनिजताम् । नेनिज् स्व । इति जाते । चोः कुः । खसे चपा० षत्वं । कषसंयोगे क्षः । नेनिक्ष्व । अन्यानि सुरु गमानि । लङ्लकारे प्रथमपुरुषस्पैकवचने । नेनेज् दिप् इति जाते चोः कुः । दिस्पोर्हसात् । अनेन से.पो भवति , वावसाने । दिबादावट् । अनेने अनेनन् । अनेनिक्ता । अनैनिजुः । अनेनेक् । अनेनेग् । अनेनिक्तं । अनेनिक्त । अनेनिजम् । अनेनिक्त । अनेनिजातां । आतोन्तो० । अनेनिजत् । अननिक्थाः । अनेनिनापा ।
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy