________________
जुहोत्यादिपक्रिया। भनेनिग्ध्वं । लिट्लकारे । द्विश्च । अनेन द्वित्वं । पूर्वस्य, 'उपधाया लघोः' भनेन गुणो भवति । निनेज । निनिजतुः । निनिजुः । उपधायाः । निनेजिथ । अन्यानि सुगमानि । निनिजे । निनिजाते । निनिजिरे । षत्वं । निनिजिषे । निनिजाथे । निनिजिवे । निज्यात् । निज्यास्तां । निज्यासुः । सिस्योः । अनेनार गुणाभावो भवति । निज सीष्ट । इति जाते । चोः कुः । खसे० । षत्वं । कषसंयोगे क्षः । निक्षीष्ट । निक्षीयास्तां । निक्षीरन् । इत्यादीनि । उपधाया लघोःचोः कुः । नेका। . नेतारौ । नेक्तारः। नेज् स्य! विप् इति जाते । चुत्वं । षत्वं । कषसंयोगे । नेक्ष्यति । नेक्ष्यते । अनेक्ष्यत् । अनेक्ष्यत । लुङ्लकारे । 'अनिज् सि ईद दिए । इति जावे । अनिटो ना० । अनेन वृद्धिः । चत्वं । षत्वं । कषसंयोगे० । अनैक्षीत् । अनेकां । अनैक्षुः । इत्यादीनि । आत्मनेपदे वृद्धिर्न भवति । अनित । अत्र झसात् । अनेन सेर्लोपो भवति । अनिक्षातां । आतोन्तो० । अनिक्षत । अनिक्थाः । भनिक्षायां । अनिग्ध्वं । अस्य धातोरिरितो वा । अनेन प्रत्ययो भवति । हित्त्वाद्गुणाभावः । अनिजत् । अनिजतां । अनिजन् । इत्यादीनि । विजिर् पृथग्भावे । पूर्ववत् तिबादयस्वे आदयश्च प्रत्यया भवन्ति । अप कर्तरि । ह्रादेश्चि । चोः कः। खसे चपा झसानां । निजां गुणः । उपधाया लघोः । वेवेति । वेवितः । द्विरुक्तात्. । वेविजति । अयं धातुःनेक्तिवत् ज्ञातव्यो न कश्चिविशेषः । विष्ल व्याप्तौ । लकार इत् । पूर्ववत् प्रत्यया भवन्ति । ह्रादेश्चि । निजा गुणः । अनेन पूर्वस्य गुणः । उपधाया लघोः । अनेन द्वितीयस्य गुणो भवति । ष्टुत्वं । वेवेष्टि । वेविष्टः । द्विरुक्तात् । वेविषति । षढोः कः से । अनेन षस्य कः वेवेक्षि | इत्यादीनि । वैविष्टे । वेविण्यात् । वेविषीत । वेवेष्टु । वेविष्टात् । वेविष्टां । वैविषतु । वैविष् हि इति जाते । झसा । षोडः । वेनिटि । अन्यानि सुगमानि । वैविष्ट । वेविषातां । वेविषत । अवेवे दिए । इति जाते षोडः । दिस्योहंसात् । अनेन दिप्सिपोर्लोपन वावसाने । अवैवेट । अवेवेड् । अवेविष्टाम । अवेविषुः । अन्यानि सुगमानि । अवेषिछ । अवैविषातां । भवेविषत । एवानि सर्वाणि रूपाणि । एतैरेव सूत्रः सिध्यन्ति । ततस्तेषां व्याख्यानस्यानावश्यकत्वम् । लिट्लकारे द्विश्च । पूर्वस्य । उपधाया। विवेष । विविषतुः । विविषुः । विवेषिथ । इत्यादीनि । आत्मनेपदे विविषे । विविषाते। विविषिरे । विविषिष । विष्यात् । विष् सीष्ट इति स्थिते । षढोः कः से । षत्वं । कषसं० । सिस्योः । अनेन गुणाभावः । विक्षीष्ट । ष्टुत्वं । वेष्टा । वेष्टा,। पढोः कः से । किलात् । कपसंयोगे० । उपधायाः । वक्ष्यति । वेक्ष्यते । अवेष्यत् । अवेक्ष्यत । एतेषां लकाराणा रूपाणि सुगमानि । लुङ्लकारे । लित्पुषादेः । अनेन, समत्पयो भवति । किचात् गुणाभावः । विवादावद् । अविषत् । अविषताम् । अ.