________________
४०८
सारस्वते द्वितीयवृत्ती अदास्यत, अदास्यत । दादेः पे । अदात् अदाताम् अदुः।
दां हौ । दा (प. ब.) हौ ( स. ए.) द्विपदं सूत्रम् । दादीनां । दा धा इति धातूनां द्विवचनस्य द्वित्वस्य लोपो भवति । आकारस्य च एकारो भवति । देहि । द्वितीये तु । तातडादेशः। आकारलोपः । दत्तात् । दत्तं । दच । उत्तमपुरुषे सवर्णे । ददामि । ददाव । ददाम । दत्तां । ददातां । आतोन्तो० । ददताम् । अन्यानि सुगमानि । अददात् । अदत्तां । अव उस् । अददुः । अददाः । अदत्तम् । अदत्त । सवर्णे । अददाम् । अदद । अदछ । अदत्त । अददातां । अददत । अदस्थाः । अन्यानि । सुगमानि लिट्लकारे । द्विश्च । हस्वः । आतो णः मौ । ददौ । आतोऽनपि । ददतुः । ददुः । अत्वतो । ददिथ । ददाथ | अन्यानि सुगमानि । आत्मनेपदे । ददे । ददाते । ददिरे । 'दा यात् ' इति जाते। दादेरे । अनेनाकारस्यैकारः । ठः । देयात् । देयास्ताम् । देयानुः । दासीष्ट । अन्येषां लकाराणां रूपाणि सुगमानि । लुङ्लकारे । 'अदासि दिए । इति जाते । दादःपे । अनेन सेर्लोपः । अदात् । अदातां । 'अदा सि अन् ' इति जाते । स्याविदः । दादेः पे । अदुः । अदाः । अदातं । अदात । अदाम् । अदाव । अदाम ।' अदासि तन् ' इवि जाते । सूत्रम् ।
दाधास्थामित्त्वं सेर्डित्त्वम् । डिवान गुणः। लोपो हस्वाज्झसे । अदित अदिषाताम् अदिषत । दुधाम् धारणपोषणयोः । दधाति । दादे।
दाधास्थाम । दाधास्थाधातूनाम् इत्वं भवति । सेहित्त्वं । च । आत्मनेपदे डित्त्वात् गुणाभावः । लोपो हस्वाज्झसे । अनेन सेर्लोपः। अदित। अदिषाताम्। आतोन्तो० | अदिषत । डधाञ् धारणपोषणयोः । डुभावितौ। पूर्ववत् प्रत्यया भवन्ति । ह्रादेशि । अनेनापो लोपः । धातोद्वित्वं । हस्वः । झपानां जवचपाः । दधाति । ' दधा तस्' इति जाते। दादेः । अनेनाकारस्य लोपः । 'दध् वस् ' इति जाते । सूत्रम् ।
पूर्वस्य किति झसे धः । झशान्तस्य दधातेः पूर्वदकारस्य धकारो भवति डिति झसे परे । धत्तः दधति । धत्ते, दध्यात्, दधीत, दधातु, धेहि, धत्ताम, अदधान्, अदधाः, अधत्त, दधौ, दघे, धेयात्, धासीष्ट, पाता, धात्यति, धास्वते, अFIRTन, अधास्यत । दादेः पे । अधात्, अधित । णिजिर