________________
जुहोत्यादिप्रक्रिया।
४०७ इति जाते रः । झपानां । भृमा लुकि । गुणः । बिति । बिभृतः । द्विरुक्तात् । ऋरं । बिभ्रति । अन्यानि एतैरेव सूत्रैः सिध्यन्ति । बिभृते । विभ्राते । बिभ्रते । विभुयात् । विभृयातां । वियुः । विनीत । बिन्नीयातां । बिधीरन् । बिभर्तु । विश्वां । अबिभः । अविभृतां । अन उस् । गुणः । अबिभहः । अन्यानि सुगमानि। अबिभुत । अबिभ्रातां । अविभ्रत । लिट्लकारे । द्विश्च । अनेन द्वित्वं । राझपानां धातोर्नामिनः । अनेन वृद्धिः । बभार । रं । बभ्रतुः । बभ्रुः। क्रादित्वा. बेट् । गुणः । बमर्थ । अन्यानि सुगमानि | आत्मनेपदे । बभ्रे । बभ्राते । बनिरे। भीहु० । अनेनाम्पत्ययः । स लुग्वत् । अन्यत्साधनं तु पूर्ववत् । बिभरांचकार । बिभरांचक्रे । बिभरामास । बिभरांबभूव । एतानि रूपाणि सुगमानि । यादादौ । नियात् । उः । अनेन गुणाभावः । षत्वं । भृषीष्ट । गुणः । भर्चा । भर्चा । हनृतः स्यपः । अनेनेट् प्रत्ययो भवति । गुणः। षत्वं । भरिण्यति। मरिष्यते । दिबादावट। अमरिष्यत् । अभरिष्यत । एतानि रूपाणि सुगमानि । लुङ्लकारे णित्त्वाले द्धिः । दिबादावद । षत्वभिभाषर्षीत् । अमाम् । अभार्षः। अन्यानि मुगमानि । आत्मनेपदे कोपो हस्वान्झसे । भनेन से.पो भवति । अमृत । षत्वं । अभृषातां । अभृषत । आतोन्तोदनतः । हुदा दाने । दुनो इनौ । पूर्ववत् प्रत्यया भवन्ति । व्हादेविश्व । इस्वः । ददाति । ददा तस् । इति जावे । सूत्रम् ।
दादेः। द्विरुक्तस्य दाधोराकारस्य लोपो भवति डिगते परे । दत्तः ददति । दत्ते ददाते ददते । दद्यात् ददीत । ददातु द. ताद्वा दत्ताम् ददतु ।
दादे । दाधातुरादिर्यस्य सः दादिः तस्य दादेः (प. ए.) एकपदं सूत्रम् । द्विरुक्तस्य दादेर्धातोराकारस्य लोपो भवति हिति विभक्तौ । स्वरे हसे च परे । द्वेस्तावित्यस्यापवादः । अनेन पिद्धजे षट्स्वपि वचनेषु आकारलोपः। तकारथकारेषु खसेवपा० । अनेन दकारस्य तकारः। दत्तः । ददति । ददासि । दत्यः ।दस्य । ददामि । दवः। दनः । दत्ते । ददाते । ददते । दत्से । ददाथे । दध्वे । ददे । दहे। दमहे । एवानि सर्वाणि रूपाणि । एतैरेव सूत्रः सिष्यन्ति । दद्यात् । दद्याताम् । दधुः । अन्यानि सुगमानि । ददीत । ददीयाताम् । ददीरन् । ददातु । दचात् । दत्वाम् । ददतु ! ' ददाहि' इति जाते । सूत्रम् । दाहौ। दाधोराकारस्यैकारो भवति पूर्वस्य च लोपो भवति हौ परे । दहि दत्ताम् । अवदात् अदत्ताम् अददुः । अदत । ददौ, ददे, देयात, दासीष्ट, दाता, दास्यति, दास्यते,