________________
४०६
सारस्वते द्वितीयवृत्ती स्कार आत्मनेपदार्थः । तेआदयः प्रत्यया भवन्ति हादेविश्व । हा हा ते इति जाते । इस्वः । कुहोचः । सूत्रम् । भृमां लुकि । भूनां (प. ए.) लकि ( स०ए०) डधृञ् धारणपोषणयोः। ओहाइ गतौ । माइ माने । इत्येतेषां धातूनां पूवस्याकारस्य इकारो भवति । द्वेस्तो । जिहीते । आकारलोपः। जिहाते । आतोन्तो । जिहते । जिहीषे । जिहाथे । जिहीचे । जिहे । जिहीवहे । जिहीमहे । द्वेस्तौ । अनेनाकारस्य लोपः । जिहीत । जिहीयातां । जिहीरन् । अन्यानि सुगमानि । लोटलकारे । जिहीतां । आकारलोपः । जिहातां । जिहतां । जिहीष्य । भन्यानि सुगमानि । लङ्लकारे । अजिहीत । अजिहावां । अजिहत । अन्यानि सुगमानि । लिट्लकारे । द्विश्च । हस्वः । कुहोश्युः । झपानां । आतोनपि । अनेन आकारस्य लोपः। जहे । जहावे । जहिरे । हासीष्ट | अन्येषां रूपाणि सुगमानि मूलात् ज्ञातव्यानि । लुङ्लकारे । भूते सिः । अनेन सिमत्ययो भवति । दिवादावत् । अहास्त । अहासाताम् । अहासत । आतोन्तो० । अनेनान्तः अत् । मार माने । पूर्वसूत्रैरेवायं धातुः सिध्यति । व्हादेश्चि । अनेन चतुर्ष धातोद्वित्वं । मिमीते मिमाते । आतो० । मिमते । अन्पानि सुगमानि । मिमीत । मिमीयातां । मिमीरन् । मिमीतां । अमिमीत । अमिमावां । आतो० । अमिमत । लिट्लकारे । ममे । ममाते। ममिरे । अन्यानि सुगमानि । मासीष्ट | माता । ललकारे । भूते सिः । अमास्त । अमासातां । अमासत । अन्यानि सुगमानि तानि ज्ञावव्यानि विद्वद्भिः । इत्यात्मनेपदिक्रिया समाता।
॥ अथोभयपदिनः ॥ भृञ् धारणपोषणयोः । डावितौ । बिभर्ति बिभृतः बिअति । बिभृते, बिभृयात्, बिभ्रीत, विभत, बिभृताम् । अबिभः, अबिभूताम्, अबिभरुः । अबिभूत । बभार बभ्रतुः बचः । बभर्थ । बने, बिक्षरांचकार, विक्षरांचक्रे, विक्षरामास, बिक्षरांबभूव । यादादौ । त्रियाद, भूपीष्ट, भता । हनृतः स्यपः । भरिष्यति, भरिष्यते, अभरिष्यत् अभरिष्यत, अक्षार्षीत्, । उः। अभृत । डु दाञ् दाने । ददाति ॥ हुभ धारणपोषणयोः। हुभावितौ स्वः । तिवादयस्तादयश्च प्रत्यया भवन्त्यस्प धातोः। हादेविश्व । अनेनापो लोपो धातोत्विं च भवति । 'भृ भृ तिपू!