________________
जुहोत्यादिपक्रिया। तात् इगृतम् इयत । इयराणि इयराव इयराम । ऐया-ऐयरत् ऐवृताम् ऐयरुः । ऐया ऐयरः ऐवृतम् ऐयत । ऐयरम् ऐयव ऐयम । : । वृद्धिः । आर आरतुः आरुः । गुणोतिसंयोगायोः । अर्यात, अर्ता, अरिष्यति, आरिष्यत् । ऋशोः पुषादित्वात् प्रत्ययः । सेरपवादः । गुणः। आरत् ॥ ॥ इति जुहोत्यादिषु परस्मैपदिप्रक्रिया ॥ ७ ॥
यसवर्णे । अनेनेय् । इयत्ति । इय॒तः । मन्त्र डिवाद्गुणो न भवति । द्विरुकात् । अनेन अन्तः अत् । परम् । इयति । अन्यानि यथासंभवं ज्ञेयानि । इयात् । लोट्लकारे । इयर्नु । अन्यानि मूले सन्ति । इय दिप इति जाते गुणः। दौ अडागमो । ऐयः । दिस्योः । ऐयरत् । अन्यानि सन्ति मूले । लिलकारे । द्विश्च । रः । घातोनामिनः । अनेन वृद्धिः । सवर्णे । आर । गुणोऽति. अनेन गुणः । आरतुः । आरुः। आरिथ । अन्यानि । सुगमानि । ' यात्' इति जाते गुणोति। अनेन गुणो भवति । अर्यात् । अर्यास्ता । अर्यासुः । इत्यादीनि । 'मता' इति स्थिवे गुणः । अर्ता । अारौ । अरिः । हनृतः स्यपः । गुणः । अरिष्यति । स्वरादित्वादडागमद्वयम् । आरिण्यत् । ऋशोर्धात्वोः पुषादित्वात् व्यत्ययो भवति । सेरपवादः । दृशादेः । अनेन गुणः । अडागमद्वपम् । आरत् । आरताम् । आरन् । अन्यानि सुगमानि । इति परस्मैपदिपक्रिया समाधा।
॥अथात्मनेपदिनः॥ ओहाङ् गतौ ॥ भृतां लुकि । डुभृञ् धारणपोषणयोः ओहाङ् गतौ माङ् माने इत्येतेषां पूर्वस्याकारस्य इकारो भवति लुकि सति । द्वेस्तौ । जिहीते जिहाते जिहते। जिहीत जिहीताम् । अजिहीत, जहे, हासीष्ट, हाता, हास्यते, अहास्यत । अहास्त अहासाताम् अहासत । माङ् माने । मिमीते मिमाते मिमते । मिमीते, मिमीताम, अमिमीत, ममे, मासीष्ट, माता, मास्यते, अमास्यत, अमास्त ॥ ॥ इति जुहोत्यादिष्वात्मनेपदिप्रक्रिया ॥८॥ अथात्मनेपदिप्रक्रिया कथ्यते । ओहाङगतौ । भोकार इन् ।