________________
दाक्रिया ।
BL
शब्दो निपात्यते हिविषये । जहि-हतात् हतम् हत । हनार्निं हनाव हनाम । अहन् अहताम् अम्नन् । अहन् अहतम् अहत । अहनम् अहम्व अहन्म । हनो ने । वृद्धिः । जघान जघ्नतुः जघ्नुः ।
I
जह्येधिशाधि । जहिश्च एधिश्व शाधिश्व जोधिशाधि ( प्र० ए० ) हवि - ये हन इत्यस्य जहि, अस् इत्यस्य एधिः, शास् इत्यस्य शाधि एते आदेशा भवन्ति । हिसहितानामेतेषां धातूनां निपाता भवन्तीति ज्ञातव्यम् । अनेन हिसहितस्य हन्तेर्धातोरयमादेशः । जहि हतात् हतं हत । हनानि हनाव हनाम । हन् दि इति स्थिते । दिस्योर्हसात् । अनेन दिपो लोपो भवति । दिबादावट् । भनेनाडागमः । अहन् । लोपस्त्वनुदात्तवनाम् । अनेन नस्य लोपः । अहताम् । गमांस्वरे । हनोघ्ने । अघ्नन् । अहन् अहतं अत । अहनं अहन्व अहन्म | हन् ण इति स्थिते । द्वि पूर्वस्य हसादिः कुहोश्रुः । हनोम्ने अत उपधायाः अनेन वृद्धिः । जघान । हन् अतुस इति स्थिते गमां स्वरे । हनो ने जन्नतुः जघ्नुः । हन् थ इति स्थिते । द्विश्व | सूत्रम् ।
द्विरुक्तस्य हन्तेस्थपि घत्वं वाच्यम् । जघनिथ जघन्थ जनथुः जघ्न । जघान - जघन जन्निव जनिम |
द्विरुक्तस्य । द्विरुक्तस्य हन्तेर्धातोस्थपि घत्वं वाच्यम् । अनेन घत्वम् । क्रादेः जघनिथ । अत्वतः । नश्चापदान्ते । जघन्य । जन । अन्यानि मूले सन्ति । हन् यात् इति स्थिते । सूत्रम् । हन्तेः । हन्तेर्धातोः स्याशीर्यादादौ परे सति वधादेशो वक्तव्यः । अनेन वधादेशः । यतः । वध्यात् । वध्यास्तां वध्यासुः । लुट् लकारे । नश्चापदान्ते । इन्ता । हन्तारौ । हन्तारः । हनृतः स्पपः । अनेन स्पपि इट् भवति । इनिष्यति । अहनिष्यत् । हन् दिप् इति स्थिते । भूते सिः । ' हन् सि दिपू' इति जाते ।
हन्तेः श्याशीर्यादादौ वधादेशो वक्तव्यः । वध्यात् वध्यास्ताम् वध्यासुः । हन्ता हन्तारौ हन्तारः । हनृतः स्यपः । हनिष्यति हनिष्यतः हनिष्यन्ति । अहनिष्यत् अहनिष्यताम् अहनिष्यन् ।
हन्तेः । अनेन वधादेशः । तदा । वधू सि दिपू इति -जाते । यतः । सिस