SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ ३७० सारस्वते द्वितीयवृत्ती दिस्योहंसात् । विश्व सिश्च दिसी तयोः दिस्योः (प० द्वि०) हसाद (पं० ए०) हसादुत्तरौ यो दिसिपी तयोर्लोपो भवति । अनेनास्य वशो धातोदिस्यो.पो भवति । वावसाने । अनेन डस्य टः । अव अवड् । वश ताम् इति स्थिते । ग्रहां क्विति च । अनेन संप्रसारणं । षत्वं । लुत्वं । अडागम इयं उओ।ओऔ औ । औष्टाम् | औशन् । अन्यानि मूले सन्ति । वश् गए इति स्थिते विश्व । णबादी पूर्वस्य । अतउपधाया। उवाश ग्रहां क्विति । अनेन द्वितीयं संमसारणम् । ऊशतुः । ऊशुः । उवशिथ । संघसारणं । उण्यात् । लुङ्लकारे । हसादेः अनेन वा वृद्धिः । भवाशीत् । अवशीत् । हन् हिंसागत्योः। पूर्व विबादयः । नश्चापदान्ते झसे । अनेन नस्यानुस्वारः । इति । हन् तस् इति स्थिते सूत्रम् । लोपस्त्वनुदात्ततनाम् । अनुदात्तानां तनादीनां च अमस्य लोपो भवति किति डिति झसे परे । तुशब्दावचिज्झसेऽपि • क्यपप्रत्ययादौ अमस्य लोपः। रमियमिनसी हन्तिरनुदात्ता गमिर्मनिः॥ तनुः क्षण क्षिण् ऋणुकृणू वनुर्वमुस्तनादयः॥ हतः । गमां स्वरे । हनो ने । प्रन्ति । हसि हथः हथ । हन्मि हन्वः हन्मः । द्वन्यात् हन्याताम् हन्युः । हन्तु हतार हताम् घन्तु । लोपस्त्वनुदात्ततनां । लोपः (म० ए०) अनुदात्तश्च तनश्च अनुदानतनः । तेषामनुदात्ततनाम् (१०व०) अनुदात्तानां धातुपाठोक्तानामनिय हन्गम्-नम् मन्यत्यादीनां तथा तनादीनां तन-मन-वन्-पण-क्षिण-क्षण-पृष्-ऋण इत्यादीनां धातूनां नमस्य लोपो भवति किति किति च झसे परे तुशब्दारकचिदझसे ऽपि क्यप्मत्ययादौ अमस्य लोपो भवति । अनेन नकारस्य लोपः । हतः । हन् अन्ति इति स्थिते । अपकर्तरि । अदादेलृक् । अनेनापोलग्भवति । हन् अन्ति । इति जाते । गाँ स्वरे । अनेनोपधाया लोपः । हन् अन्ति इति जाते हनो में। अनेनं हस्य घः । स्वरहीनं । प्रन्ति । हंसि । हथः । हथ । हन्मि | हन्दः । हन्मः । हन्यात् । हन्यातां । हन्युः । लोट्लकारे । हन्तु । तुयोः । हतात् । हतां । गर्मा स्वरे । हनोधे । स्वरहीनं० । अन्तु । हन् हि इति स्थिते सूत्रम् । जोधिशाधि । हन्ते हिशब्दोऽस्तेरेधिशब्दः शास्तः शाधि
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy