SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ समासपकिया। (२४१) सहादेः सादिरिति महच्छब्दस्य महा इत्यादेशः। अइए । महेश्वरः, महादेवः, महामाया, धोभूमिः, चौश्चभूमिश्च द्यावाभूमी, अत्र सहादेरिति दिइत्यस्य चावा इत्यादेशः। तवः (प्र.ब.) ओयू ई सवर्णे० एवं जायापतिः, दयितापतिः, दयिता च जाया च पतिश्श दम्पती, जंपती । दयितानाययोः क्रमेण दं,जं, इत्येतावादेशी उभयत्रापि (म.द्वि.) औयू ईसवर्ग दंपती दंपती दंपतीभ्यां दंपतीभ्यां दंपतीभ्यां दंपत्योः दंपत्योः । प्रक्रियामते तु जायाया जंभावदंभावौ का निपात्यौ । ननु स्वच्छन्दमादेशाः कथं क्रियन्ते इत्याशंकायामाह । आकृतिगणोया यादृशी भाकृतिः आकारस्य मयोगस्य दृश्यते वाश एव प्रयोगो निपात्यते इति आकृतिगणः कथ्यते । लक्ष्यानुसारेण सूत्रस्य प्रवृत्तिः । सिद्धं शब्दाकारमुपलभ्य तदनुसारेणादेशविधानमित्यर्थः । पुनावशेषमाह । सूत्रम्। अलुक् क्वचित् । समासे तद्विते कृदन्तेऽपि विभक्तरलुग्भवति । कच्छ्रान्मुक्तः । अप्सु योनिर्यस्येत्यप्सुयोनिः । उरसि लोमानि यस्यासौ उरसिलोमः । हृदि स्टशतीति हृदिस्टक् । कंठेकालः, वाचोयुक्तिः, दिशोदण्डः, पश्यतोहरः इत्यादि। समासे समानाधिकरणे शाकपार्थिवादीनां मध्यमपदलोपो वक्तव्यः । शाकप्रियश्चासौ पार्थिवश्व शाकपार्थिवः । देवपूजकश्चासौ ब्राह्मणश्च देवब्राह्मणः । 'अलक (प्र. ए.) हसेपः । कचित् (म. ए.) अव्य० क्वचिदिति समासे कृते तद्धितमत्ययेऽपि परे पूर्वपदविभकेरलुक् लोपो न भवतीत्यर्थः । तद्धितमत्यये यथा आमुण्यायणः, इत्यादौ विभक्तेरलुक् । समासे तु दर्शयति । कृच्छ्र ( पं. ए.) सिरत् सवर्णे० मुक्त (म.ए.) स्रो० अमेभमावा तस्य नः कृयान्मुक्तः इति विग्रहे अत्र तत्पुरुषसमासः अत्र पूर्वपदविभोरलुक् उत्तरपदविभकेस्तु समासप्रत्यययोरिति लुक (म. ए.) सो० कृछान्मुक्तः स्तोकान्मुक्तः इति वा एवंस्ताकान् मुक्तः तथा अप्मुयोनिः अप ( स. ब.) स्वर० योनि (म. ए.) खो० अप्सु योनिर्यस्यति बहुव्रीहिः। अत्र सप्तमीबहुवचनस्य अलुक् केवलमुत्तरपदस्य से क् उरस् (स. ए.) स्वर० लोमन् (प. ब.) जश्शसोः शि इ नोपधायाः मास्वर० उरसि लोमानि यस्यैति विग्रह पूर्वपदसप्तम्या अलुक् उत्तरपदजसो लुक् पुनः (म-ए.) नोपधायाः हसेपः नान्नो० उरसिलोमा एवं हृद् (स. ए. ) स्वर० स्पृश् संस्पर्शने हृदिपूर्वः हृदि स्पृशतीति १ विभकिजन्यईकारात्ईकारान्तशन्दोनभवतितेनेदंपतीभ्यामिति चिन्त्यम्. . १
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy