________________
(४ )
सारस्वत प्रथमवृतो विग्रह तत्पुरुषसमासः । ततः विप्प्रत्ययः किपः सर्वापहारीलोपः [म.ए.] दिशामिति शस्य कः । हसेपः । अत्र क्वचिदितिवचनात् कुदन्तेऽपि विभक्तरलुक् । एवं कण्ठे (स. ए.) कालः । वाचो (प.ए.) युक्तिः (पए.) दिशः (प.ए.) दण्डः (प.ए.) पश्यतो (प. ए.) हरः, दास्पाः पुत्रः, एतेषु प्रयोगेषु यथासंभवं विभक्तरलुक् कण्ठेइत्यत्र सप्तमी अन्यत्र षष्ठी एवं स्तम्वेरमः, कर्णेनपः युधिष्ठिरः, अध्यादेरिति पत्वं आत्मनेपदं, परस्मैपदं, देवानांपिया, दिवस्पतिः, वास्तोष्पतिः, इत्यादावलक । एवं विभत्स्यन्तानां पदानामेकार्थनिष्ठत्वं सामानाधिकरण्यं वत्र वर्तमानानां शाकपाथिवादीनां शब्दानां मध्यपदस्प द्वयोः पदयोः मध्यवर्तिनः पदस्य लोपो वक्तव्यः । केवितु उत्तरपदलोप इति पठन्ति । ते पूर्वपदाद उत्तरपदस्य लोपमिति व्याचक्षते । विशेपणविशेष्यभावेन शाकपार्थिवादीनामित्पशेषस्यापि पदस्य निरूपितत्वात्तन संमतं पुनश्चित्यं। शाकमिय+पार्थिव इवि स्थिते शाकं प्रियं यस्य स शाकप्रियः शाकमियश्चासौ पार्थिवश्चेति विग्रहे अत्र एकविभक्तिकत्वेन सामानाधिकरण्यं ततो मध्यपदस्य मियशब्दस्य लोपः शाक+पार्थिव इति स्थिते (म. ए.) स्रो० तथा देवपूजको बाह्मणः देवान् पूजयतीवि देवपूजकः देवपूजकश्चासौ ब्राह्मणश्चेति विग्रहे पूर्ववद्विभक्तिलोपे मध्यपदस्य पूनकस्य लोपः । देवव्राह्मणः (म. ए.) माग्वत् स्रो० । पुनराह।
आदेश्वबन्दे । द्वन्द्वसमासे सति आदिपदस्य लोपो भवति । माता च पिता च पितरौ । दुहिता च पुत्रश्च पुत्रौ । श्वश्रूश्च श्वशुरश्च श्वशुरौ।
आदेश्चद्वन्द्वे । आदिशब्दस्य अजहल्लिङ्गत्वात् पदविशेषणत्वेऽपि पुंस्त्वम् । द्वन्द्र इंद्वसमासे इतरेतरयोगे आदिपदस्य लोपो भवति । चकारात कुत्रचित् नतु सर्वत्र । मात (म. ए.) सेरा डित्त्वाहिलोपः ऋल्लोपः स्वर० च (म. ए.) अव्य० पितृ (म.ए) पूर्ववत् च (म. ए.) अव्यय० माता च पिता च इति विग्रहे द्वन्द्वसमासे समासपत्यययोरिति विभक्तिलोपे उक्तार्थानामिति च लोपे मातृपित्रादेश्व द्वन्दे मातृशब्दस्य लोपः । इतरेतरयोगे द्विवचनं (म.व.) पञ्चसु ऋकारस्यार भवतीत्यर् स्वर पितरौ । श्वश्रूश्च श्वशुरश्च इति विग्रहे विभक्तिलोपे आदेश्च द्वन्द्वे इ. विश्वश्रूपदलोपः। श्वशुरः (म.द्वि.) ओओओ एवं दुहितुपुत्र, दुहिता च पुत्रश्चेति विग्रहे विभक्तिलोपे आदिभूतस्य दुहितृशब्दस्य लोपः। पुत्र (म.व.) ओओओ चकारो बहुलार्थस्तेन कुत्रचिन्नतु सर्वत्र । यथा धवखदिरौ इत्यादी लोपोन । चकारात् पक्षे मातापितरौ श्वश्रुश्वारों इत्यपि भवति । पुनर्विशेपमाह ।