________________
(१२६ )
सारस्वते प्रथमवृत्तौ। स्तो दस्य च मः स्यात् । अदमुयङ् अमुव्यङ् अमुमुयङ् अयङ्। ।
परंतः केचिदिच्छन्ति केचिदिच्छन्ति पूर्वतः ॥ उभयोः केचिदिच्छन्ति केचिदिच्छन्ति नोभयो। विष्वद्यङ् देवया । उदङ् उदञ्चौ उदञ्चः। उदञ्चम् उदञ्चौ ॥
अदसो सेरित्यादि । उदशब्दस्य शसादौ विशेषमाह । सूत्रम् । । उद ईद । उच्छब्दात्परस्य लुप्तनकारस्याञ्चतेकारादशी
भवति शसादौ स्वरे परे तद्धिते ईपि ईकारे च। उदीचः। उदीचा उदग्भ्याम् उदग्भिः। उदक्षु । उदङ् हेउदञ्चों हेउदञ्चः । एवं सम्यचाब्दः । सम्यङ् सम्यञ्चौ सम्यञ्चः । सम्यञ्चम् सम्यञ्चौ समीचः । समीचा इत्यादि तकारान्तो मरुच्छन्दः । वावसाने मरुत्-मरुद मरुतो मरुतः। मरुतम् मरुतो मरुतः।मरुता मरुद्भयाम् मरुद्भिः। इत्यादि । हेमरुत्-हेमरुद् हेमरुतौ हेमरुतः । एवं अग्निचित्प्रमतयः अग्निचित्-अग्निचिद् अग्निचितौ अनिचितः । हे अग्निचित्-हेअग्निचिद् हे अग्निचितौ हे अग्निचितः।त कारान्त उकारानुबन्धो महच्छब्दः।
उदई । उदः (पं० ए० ) ईत् (म० ए०) वृत्तिः कण्ठ्या । इत्यादयश्चान्ताः । टकारान्ता अप्रसिद्धाः। तकारान्तो मरुच्छब्दस्तस्य सौ धौ च सिलोपे कृते वावसाने तकारस्य वा दकारः । भकारादौ झमे जवाः । वस्य दः । स्वर० । स्वरादौ मुपि च । स्वर० । एवम् अग्निचित्मभृतयोऽपि साध्याः । निं चिनोति इन्धनैर्वर्द्धयतीति अग्निचित् । तकारान्त उकारानुवन्धो महच्छब्दस्तस्प पञ्चम विशेषः। मह पूजायाम् । दहि, वृहि, महि, पृषिभ्यः कत । एभ्यः कित् अतृप। अदोऽद्रेः पृथट मुत्वं केचिदिन्ति लत्वात् ।। केचिदन्त्यसदेशस्य नेोके सेहि दृश्यते ॥१॥ प्रति