________________
३५०
सारस्वते द्वितीयवृत्तौ . मूले सन्ति । लुल्लकारे । अबीभत्सिष्ट । पण व्यवहारे स्तुतौ च । आयः । अनेनास्य आयः प्रत्ययो भवति । स धातुः । अप्कर्तरि । सवर्णेदीर्घः सह । पणापते पणा. येत । पणायताम् । अपणायत । पणायांचके । आयमत्ययोऽनपि वामवति । सूत्रोक्तत्वात् । आयाभावपक्षे । लोपः पचां अनेनास्यैत्वपूर्वलोपौ । पेणे । पेणाते । पेणिरे । पणाय इट् सीष्ट इति जाते । यतः । स्वरहीनं० । किलात् । पणायिषीष्ट । आयाभावपक्षे । पणिषीष्ट ! पणायिता । पणिता । लुङ्लकारे। अपणाविष्ट ! अपणिष्ट । एवं पनघातोरपि रूपाणि ज्ञेयानि । कमु कान्तौ । कान्तिरत्र इच्छा । उकार इत् आत्मनेपदार्थः।
कमेः स्वार्थे निःप्रत्ययो वक्तव्यः। अनपि तु वा वृद्धिः । सधातुः । अपगुणौ । अयादेशः । कामयते, कामयत, कामयताम्, अकामयत, कामयांचवे चकमे, कामयिषीष्ट-कमिषीष्ट, कामयिता-कमिता, कामयिष्यते-कमिष्यते, अकामयिष्यत-अमिष्यत, अकामित व इति स्थिते ।
कमेः । कमेर्धातोः स्वार्थे निः प्रत्ययो वक्तव्यः । अनपि तु वा वक्तव्यः । कम् निइति जाते । अत उपधायाः। अनेन वृद्धिः। स धातुः । भकारो मित्कार्यार्थः । अप्कतरि । गुणः । एअय् । कामयते । कामयेत । कामयताम् | अकामयत । कामयांचके । मेरभावपक्षे चकमे । कामयिषीष्ट । कमिषीष्ट । कामयिता । कमिता [अन्यानि मूले सन्ति । लुङ्लकारे । अकामि तन् इति स्थिते ।
ओर दिश्च ।ज्यन्ताद्धातोभूतेऽर्थे अप्रत्ययो भवति दिबादौ
परतः । सेरपवादः। धातोश्च द्वित्वम् । 'बेरङ द्विश्च । इदं सूत्रम् । जे (पं. ए. ) अङ् (म. ए.) द्विः (प.ए.) च (म. ए.) चतुःपदं सूत्रम् । भिमत्ययान्ताद्धातोर्भूतमात्रेऽतीते काले सिविपये दिबादौ परे अझत्ययो भवति । सेरपवादो धातोः द्वित्वं भवति । चकारात् श्रि. सुम्यो भिप्रत्ययाभावेऽपि अङ् द्वित्वं च ।
जेः । इडागमवर्जिते अनपि विषये आलोपो भवति । हस्वः ।
बेः। (प. ए. ) इडागमवर्जिते अनपि विषये निमत्ययस्य लोपो भवति । तदा । अ का काम इति स्थिते इस्वः । कुहोश्शुः । तदा । अचकाम् तन् इति जाते सूत्रम् ।