SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ भ्वादिप्रक्रिया। चति । धातोद्वित्वं च । तदा । गुगुप् स इति जाते । कुहोश्चः । अनेन गस्य जः । जुगुप् स इति जाते । ‘स धातुः । अनेन धातुत्वात् तआदयः प्रत्यया भवन्ति । तदा जुगुप्सते इति जाते । अप करि। अदे । जुगुप्सते । लिट्लकारे । जुगुप्सांचके । जुगुप्सामास । जुगुप्सांबभूव । लुङ्लकारे अजुगुप्सिष्ट । अजुगुप्सिषातां । अजुगुप्सिषत । अन्येषां लकाराणां रूपाणि मूले सन्ति तस्मात् न लिखितानि । मान विचारणे । अकार इत् आत्मनेपदार्थः । गुल्भ्यः अनेन सद्वित्वे भवतः । हस्वः । 'म मान् स' इति जाते । सूत्रम् ।। यः से। पूर्वस्याकारस्येकारो भवति से परे । यः से। इ (म. ए.) । अः (ष. ए.) से (स. ए.) धातोः पूर्वस्य अकारस्य इकारो भवति समत्यये परे । अनेनाकारस्य इकारः । तदा । मिमान् स इति जाते । सूत्रम् । मानादीनां पूर्वस्य दीर्घो वक्तव्यः । मीमांसते, मीमांसेत, मीमांसताम्, अमीमांसत, मीमांसांच,मीमांसामास, मीमांसांबभूव, मीमांसिषीष्ट, मीमांसिता, मीमांसिष्यते,अमीमांसिष्यत अमीमांसिष्ट । वध निन्दायाम् । आदिजबानाम्। । बीभत्सते,बीभत्सेत, बीभत्सताम्,अबीभत्सत,बीभत्सांचक्रे, बीभत्सिषीष्ट, बीभत्सिता, बीभत्सिष्यते, अबीप्सिष्यत, : अबीभत्सिष्ट । पण व्यवहारे स्तुतौ च । पन च । आयः। पणायते, पणायेत, पणायताम्, अपणायत, पणायांचक्रे । आयाभावपक्षे। पणे पेणाते पेणिरे । पणायिषीष्ट-पणिषीष्ट । पणायिता-पणिता पणायिष्यते-पणिष्यते अपणायिष्यत-अपणिष्यत अपणायिष्ट-अपणिष्ट । एवं पन च। कमु कान्तौ। मानादीनां । मान् बध् दान् शान् इत्येतेषां धातूनां पूर्वस्य समत्यये परे दी? वक्तव्यः । अनेन पूर्वस्येकारस्य दीर्घः । स धातुः । अप्कर्तरि । नश्वापदान्ते । मीमांसते । लिट् लकारे । भीमांसांचके | लुङ्लकारे । अभीमर्मासिष्ट । इत्यादीनि रू. पाणि पूर्वोक्तरेव सूत्रैः सिध्यन्ति । पिष्टपेषणैः किं प्रयोजनम् । बध निन्दायाम् । अकार उभयपदार्थः । गुरुभ्यः । आदिजबानां | यः से । मानादीनां । स धातुः। अकर्तरि । अदे । खसेचपा० । वीभत्सते । लिलकारे । बीभत्सांचके । अन्यानि
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy