SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ ३४० सारस्वते द्वितीयवृत्ती ' कारषकारी कार्यायौँ । त्रपते, पेत, त्रपताम्, अत्रपत। तृफलभजत्रपाम् । इत्येत्वपूर्वलोपौ । त्रेपे पाते पिरे । ऊदितो वा । त्रपिषीष्ट-त्रप्सीष्ट, पिता, सप्ता, पिष्यते-त्रप्यते, अत्रपिष्यत-अत्रप्स्यत । अत्रपिष्ट अत्रपिषाताम् अपिषत । अत्रप्त । तिज् निशाने क्षमायां च । गुब्भ्यः । तितिक्षते, तितिक्षेत, तितिक्षताम्, अतितिक्षत । तितिक्षा चक्रे, तितिक्षांबभूव, तितिक्षामास, तितिक्षिषीष्ट, तितिक्षि। ता, तितिक्षिष्यते, अतितिक्षिष्यत-अतितिक्षिष्ट। गुप गोप नकुत्सनयोः। जुगुप्सते जुगुप्सेत,जुगुप्सताम,अजुगुप्सत,जुगुप्सांचक्रे, जुगुप्सांबभूव, जुगुप्सामास, जुगुप्सिषीष्ट, जुगुप्सिता, जुगुप्सिभ्यते, अजुगुप्सिष्यत, अजुगुप्सिष्ट । मान विचारणे । द्वित्वम् । इस्वः। स्वजतेः । स्वजतेर्धातोर्णादौ वा कित्त्वं वाच्यं । कित्त्वानो लोपः । अनेनैवानुस्वारस्य लोपोभवति । सस्वजे । सस्वजाते । सस्वजिरे । स्वज् सीष्ट इति स्थिते चोः कः । अनेन जकारस्य गकारः। खसे० । अनेन गस्य कः। किलाद । अनेन सस्य पः। कषसं० । स्वंक्षीष्ट । चोः कुः । खसे० । अनेन गस्य कः । स्वरहीनं। स्वंता। स्वक्ष्यते । अस्वंक्ष्यत । झसात् । अनेन सेलोपः । अस्वंत । त्रपूष् लजायां । ऊकारपकारौ कार्यायौ । पूर्ववत्तादयः । त्रपते । लिट्लकारे अत्रप णपिति स्थिवे तृफलमजनपां । अनेनैत्वपूर्वलोपौ भवत्तः। श्रेपे । पाते । पिरे । अस्य धातोसदितोवानेनेड्विकल्पो भवति । अपिषीष्ट । अप्सीष्ट । लुङ्लकारे । अत्रपिष्ट । इडभावे झसात० अनेन सेलोपो भवति । तदा अत्रप्त । अत्रप्सावां । अत्रप्सत । तिज निशाने क्षमायाँच । निशान तीक्ष्णीकरणम् इति सिद्धांतकौमुद्यामुक्तं । गुटभ्यः । अनेन स्वार्थ समत्ययो भवति धातोत्त्विंच । तितिज् स् अप ते इति जाते । चोः कः । अनेन जस्प गः । खसे चपा अनेन गस्य कः । किलात् । कसं अदे । अनेनाकारस्य लोप। भवति । स्वरहनिं० । तितिक्षते । तितिक्षेत । तिविक्षतां । अतितिक्षत । लिट्लकार कासादिप्रत्ययादाम् । अनेनाम्प्रत्ययो भवति । तितिक्षांचके । आम्प्रत्ययो यस्मात् । अनेन व्याख्यानेन भवसोरनुप्रयोगे सति । आत्मनेपदं भवति । तेन तितिक्षाव भूव । वितिक्षामास । अन्यानि मूले सन्ति । तानि सुगमान्येव । लुट् लकारे । अतितिक्षिष्ट । गुप गोपनकत्सनयोः । गुल्भ्यः । अनेनारय धातोरपि समत्ययो भ.
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy