________________
५३४
सारस्वते तृतीयहची आतोड । आकारांताद्धातोः कर्मणि प्रयुज्यमाने डप्रत्ययो । भवति । गोदः । धनदः । जलदः। '
आतो डः । आत् (पं० ए० ) स्वर० खो० ड (प्र० ए० ) मो० हबे ओ. भौ सिद्धं आकारोऽन्ते येषां तेषां धातूनां उपत्ययो भवति कर्मणि प्रयुज्यमाने उकारष्टिलोपार्थः।डदान् दाने ।दा गोपूर्वः । गां ददातीति गोदः उपाटिलोपः स्वर एवं धनं ददातीति धनदः । एवं जलदः । सूत्रम् ।
नानि च। नाममात्र प्रयोक्तव्ये डप्रत्ययो भवति कौर भावे च । आखूत्थं । द्वाभ्यां पिवतीति द्विपः । द्वौ, वारौ जायतेऽसौ द्विजः । गृहीरैः सह तिष्ठतीति महिस्थः । शी स्वप्ने । गिरिशः । पादैः पिबतीति पादप हु गतौ । शुचं द्रवतीति शूद्रः।
नानि च । नामन् ( स० ए० ) अल्लोपः जर० स्वर० च ( म० ए० ) अन्य नानि नाममात्र कर्मादिनियमरहिते प्रायज्यमाने उप्रत्ययो भवति करि चकाराद्भावेऽपि। यथा आखूनां मूषकाणांउत्थान, आखूत्यष्टा । आदेः ष्णः सास्था उत्पूर्वः उदः स्थादेरिति सलोपः । खसेचपाःआरपर्वः सवरेंडम टिलोपः स्वर० (म० ए०) तोअम्इत्यादी उदा० पा पाने पा द्विणीति द्वाभ्यां मुखडाभ्यां पिववीवि द्विपः डा० अटिलोपः स्वर० (म० ए० उखएवं द्विवार दाम्यां वा ज. न्मसंस्काराभ्यां एक जन्मतो द्वितीयं दीक्षासंस्कापाव गायतलवते इति द्विजः जनी प्रादुर्भावे जनेर्जी आदेशः डम टिलोपः स्वर० छा गति० छा० आदेः ष्णः सः। स्था षस्य स निमित्ताभावे इति.ष्ठस्य यः। गृहपूर्वः। गृहे तिष्ठतीति गृहस्थः हम० टिलोपः स्वर० ।'द गतौ शुच्पूर्वः गुचं शोकं द्रवति गच्छति मानोति हीनजातित्वा दिति शूद्रः डम०मा टिलोपः।।
शुचः शूद्रे । शुचः शूरादेशो भवति । परे।
शुचः शूद्रे । शुच्शब्दस्य ट्रे इतिहमत्ययांते हुधातौ परे शूइत्ययमादेशो भव ति अनेन शुचः शू । शूद्रः।
उरस: सलोपो मुम्वा । उरसः सकारस्य लोपो भवति डप्रत्ययान्ते गमौ मुमागमश्च वा। उरसा गच्छतीत्युरगा, उरण सर्पः ।