SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ प्रक्रिया | ५३३ स्वर० अ० स्वर० म० ए० ) सि स्रो० धेट्पाने। धे धयतीति धयः शम० अपूकर्त्तरि एमयू स्वर० अदे०स्वर० एवं स्तनंधयः । एवं पिबः । ध्मा शब्दाग्निसंयोगयोः । धमादेशः उत्पूर्वः । उत् प्राबल्येन धमतीति उद्धमः । शम० अपकर्त्तरि अदे०स्वर० । उद्धमः (म० ए० ) स्त्रो० । हन् हिंसागत्योः हन् । गोपूर्वः । गां हंतीति गोमः । शम० अ अपकर्त्तरि अदादेर्लुक् पश्चात् हनोने हस्यधः पूर्वं गमां स्वरे स्वर० स्रो० एवं कृतघ्नः । सूत्रम् । ज्वलादेर्णः । ज्वलादेर्गणात् णः प्रत्ययो भवति । ज्वलादेर्णो वेति केचित् । पक्षे पचादित्वादः । ज्वलू दीप्तौ । ज्वालः ज्वलः । तपतीति तापः तपः । पथि गतौ । चुरादिः । इदित पान्थयतीति वा पन्थतीति पान्थः- पथः । अत्र वृजयनन्तरं नुमागमः । ज्वलादिगणपाठसामर्थ्यात् । पत्ल गत्यैश्वर्ययोः । पततीति पातः - पतः । कथू पचने । कथतीति क्वाथः क्वथः । पथ् गत्याम् । पथतीति पाथः पथः । मध् गाहे । मथतीति माथः- मथः । सहतेऽसौ साहः सहः । । इति ज्वलादिः । अथाऽण् । ज्वलादेर्णः । ज्वल आदिर्यस्य स ज्वलादिस्तस्मात् ( पं० ए० ) ङितिङस्पेत्यलोपः स्रो० नामिनोरः राद्यपोद्विः जलतुं० ज्वलादेः ज्वलू तप् पथि पद् इत्यादेर्द्धातोः णमत्ययो भवति । णकारो वृद्ध्यर्थः ज्वल दीप्तौ ज्वल् णम० अ स्वर० भत उपधायाः (प्र० ए० ) स्रो० एवं तपू संतापे तापः । पद् गतौ पदः । पथि गतौ पथ् णम० वृद्धिः स्वर० पंथति गच्छतीति पांयः । लक्ष्यमुद्दिश्य लक्षणस्य प्रवृत्तिरिति प्रथमवृद्धिस्तव इदित इति नुमागमः नश्चापदां० । सूत्रम् । कार्येण । धातोः कर्मणि प्रयुज्यमाने अणू प्रत्ययो भवति 1 कुंभकारः । ग्रंथकारः । कार्ये । कार्य (स०ए० ) अइए अणु (प्र० ए० ) इसे पः यत् क्रियते तत् कर्म तस्मिन् कर्मणि पूर्वं प्रयुज्यमाने धातोः अणूप्रत्ययो भवति । कृ कुंभपूर्वः कुंभं करोतीति कुंभकारः । अणूम० धातो० इति वृद्धिः । कार स्वर० (म० ए० ) स्त्री० । एवं ग्रंथपूर्वः ग्रंथं करोतीति ग्रंथकारः । एवं शास्त्रकारः । एवं तंतुवायः । सूत्रम् ।
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy