________________
५३२
सारस्वते तृतीयवृत्ती
इमां शौ सौ । दीर्घः । हसे पः । नानो । रुशब्दे । रु विपूर्वः । विशेषेण रौतीति विरावी। जिन् प्र० इन् णित्त्वाद्धातोर्ना० औ आत् स्वर० ( प्र० ए० ) इंडिन् शब्दवत् । उदासी उद्धासी स्थायी पायी संमद्दीं वादी परिभावी निःश्रावी निवासी इत्यादि ग्रहादयः । सूत्रम् ।
1
अथ दृशादिर्निरूप्यते । दृशादेः शः । श् हन् धेट् ध्मा प्रापा दाधा विद् एभ्यः शः प्रत्ययो भवति । शकारः शिति चतुर्वत्कार्यार्थः ।
दृशादेशः । दृश्आदिर्यस्य स दृशादिः तस्मात् ( पं० ए० ) ङितिङस्येत्यलोपः । स्रो० श् (प्र० ए० ) स्रो०दृशू धेट् पा ध्मा हन् इत्यादेर्धातोः शप्रत्ययो भवति । शकारः शित्कार्यार्थः । शित्प्रयोजनमाह ।
शिति चतुर्ववं । शिति प्रत्यये परे तिवादिषु परेषु यत्कार्यमुक्तं तद्भवति । दृशादेः पश्यादिः । अप् अदे । पश्यतीति पश्यः । उत्पूर्वः । उत् ऊर्ध्वं पश्यतीति उत्पश्यः । हन् हिंसागत्योः । अप् । अदे | अदादित्वादपो लुक् । अपित्तादिर्द्वित् । गमां स्वरे । हनो ने । गां हन्तीति गोन्नः । पापनः । धेट् पाने । अप् । अदे । धयतीति धयः । ध्मा, धमादेशः । धमतीति धमः । उद्धमतीति उद्धमः । घ्रा, जिप्रादेशः । जिघ्रतीति जिघ्रः । पा पाने । पिबादेशः । पिबतीति पिबः । अप् । अदे | ह्रादेर्द्विश्व | दादेः । इत्याकारलोपः । ददाति वा दत्तेऽसौ ददः । दधाति वा धत्तेऽसौ दधः । मुचादर्मुम् । तुदादेरः । विल लाभे । गां विन्दती - ति गोविन्दः ।
शितिचतुर्वत् । शशकार इद यस्य स शित् तस्मिन् (स० ए० ) स्वर० चतुर्भिस्तुल्यं चतुर्वत् (प्र० ए० ) अव्य० वृत्तिः सुकरा नवरं । शिति प्रत्यये परे तिबादिः वर्त्तमाना १ विधिसंभावना २ आशीः प्रेरणा ३ अनद्यननाख्य ४ विभक्ति चतुष्टयस्य यत्कार्यं दृशादेः पश्यादिः अप् कर्त्तरीत्यादि । तद्भवतीति । उदा० हशू पश्पतीति पश्यः शम० चतुर्वत्त्वात् अपूकर्त्तरि । हशादे । पश्यादिरिति पश्यादेशः ।