________________
कधपक्रिया।
५३१ टुणदि समृद्धौ। 'आदेः ष्णः स्नः' नद्पचनंदीतियुम । इदित इति नुमागमा नचा० युवोरनाको । अन स्वर० नंदयति वर्द्धयति कुलमिति नंदनः (म०ए०) स्रो० रम् यु युवो स्वर० पूर्णाणो० रमते इति रमणः नंदनः रमणः वासनः वसन: मदनः दूषणः साधनः शोभनः रोचनः तपनः जल्पनः दर्पणः हर्षणः अईनः यवना लवणः मधुसूदनः विचक्षणः इत्यादि नंद्यादयारोमुण् रु शब्दे इत्यस्य धातोर्युण मस्ययो भवति णकारो वृद्धयर्थः । रु युणित्वाद्धातोर्नामिनः ।रौ युवो० अन ौआ स्वर० नौणो० (म० ए०) स्रो० रौति रावयति वा रवणः। युरपि। तेन रवणः ।
अथ ग्रहादिनिरूप्यते । ग्रह उपादाने । इनां शौ सौ। हसे पा सेलोपः । णिनिप्रत्ययान्ताः सर्वे दण्डिवत् । गृह्णातीति ग्राही उत्साही । आस् उपवेशने । उदास्तेऽसौ उदासी। दास दाने । उत्पूर्वः उदासी । भातृ दीप्तौ । उदासतेऽसौ उदासी । आतो युक् । छो छेदने।छयतीति छायी। तिष्ठतीति स्थायी । मत्रि गुप्तभाषणे । मत्रि अवधारणे। मन्त्रयतीति मन्त्री। मृद मर्दने। मर्द आमर्दने । मृदु आर्जवे। संमति वा संमर्दयतीति संमर्दी । निस्तौतीति निस्तावी । निशृणोतीति निश्रावी । रक्षु पालने । निरक्षतीति निरक्षी । वस् निवासे । निवसतीति निवासी । टुव बीजसन्ताने । निवपतीति निवापी । शो तनूकरणे। निश्यतीति निशायी । नञ्पूर्वेभ्यः कखणीयान्वदिभ्यो णिनिश्च । न करोति वा कुरुतेऽसौ अकारी । इनां शौ सौ । न हरतीत्यहारी । णीज् प्रापणे । न नयतीत्यनायी । न याचतेऽसौ अयाची । न वदतीत्यवादी । रघ हिंसायाम् । णिनिश्चेति चकारादपावपरिविभ्यो णिनिः । अपराध्यतीत्यपराधी । रुघिरावरणे । अवरुणद्धीत्यवरोधी । परिभवतीति परिभावी । विपूर्वः । विचरतीति विचारी । विशेषेण रौतीति विरावी । इति ग्रहादयः। ग्रह उपादाने गृह्णातीति माही। ग्रहादित्वात् णिनि म० इन उपधाया स्वर।