________________
इसान्तलिङ्गमक्रिया ॥४॥ कारात्क्वचिन्नानो नकारस्य लोप न भवति । सुष्टु हिनस्ति पापमिति सुहिन । राजा राजानौ राजनः । राजानम् राजा नौ । अल्लोपः स्वरे। 'स्तोः श्रुभिः थुः' इति नकारस्य कारः।
नाम्नो नो लोपशधौ । नामन् (ष० ए०) अल्लोपः । स्वर० । लो। म् (१० ए०) स्वर० । स्रो० । पश्चात् हो। उओ। लोपश् (म० ए०) हसेपः । पश्चात हबे । उओ।न धिः अधिस्तस्मिन् अधौ ( स० ए०) रौडित् । टिलोपः। पश्चात् स्वर० । नाम्न इति शब्दस्य सम्बन्धिनो नकारस्य लोपश् वर्णविरोधरूपो भवति अनागमजस्य शब्दान्तभूतस्यैव परं केनापि सूत्रेणागत. स्य नस्य लोपश् न भवति रसे परे पदान्ते च चकारात् महिन् सुहिंसौ मुहिंसा, प्रशान् इत्यादौ नकारस्य लोपो न । धौ च परे लोपश् न भवति । अनेन सौ नस्य लोपः । राजा राजानौ राजानः । अधौ इति नकारलेोपश् न । हे राजन् । राजानं राजानौ । शसि ' अल्लोपः स्वरे' इत्पकारलोपः । स्तोःशुभिः शुरिवि श्रुत्वेन चवर्गे क्रियमाणे नकारस्य भकारः । ततः।
जजोः ॥ जकारत्रकारसंयोगे ज्ञ इत्यक्षरं भवति ।राज्ञः। राज्ञा राजभ्याम्। योगानामुभयतः संबन्धः। लोपशि पुनर्न संधिः' इति नियमात् अद्रीत्यावं न ।राजभिः । राजे राजभ्याम् राजभ्यः। राज्ञः राजभ्याम् राजभ्यः । राज्ञः राज्ञोः राज्ञाम् । राज्ञि । वेड्योः । राजनि राज्ञोः राजसु । एवं यज्वन्नात्मन्सुधर्मन्प्रभृतयः । यज्वा यज्वानौ यज्वानः । यज्वानम् यज्वानो । अम्वयुक्तादिति विशेषणादलोपो नास्ति । यज्वनः । यज्वना यज्वभ्याम् यज्वभिः । यज्वने यज्वभ्याम् यज्वभ्यः । यज्वनः इत्यादि । हे यज्वन हे यज्वानो हे यज्वानः । आत्मा आमानौ आत्मानः। आत्मानम् आत्मानौ आत्मनः। आत्मना आत्मभ्याम् आत्मभिः । इत्यादि । हेआत्मन हे आत्मानौ हेआत्मानः। सुधर्मा सुधर्माणौ सुधर्माणः ।