SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ (१०८) सारस्वते प्रथमवृत्तौ। चतुराम् शो च॥ चतुर (१० ए०) साङ्के । आम् (म० ए० ) हसे. 'प: । शि (स०ए०) रौ डित टिलोपः। च (प्र० ए०) अन्य० । पञ्चा अहणं समासान्तत्वसूचकम् । यथा यिाश्चत्वारो यस्यासौ प्रियचत्वा इत्यादि ज्ञेयम् । अन्यथा बहुत्वे पञ्चस्विति पदं न संभवति । 'शौ च ' इति पदकथनेन नपुंसके जश्शसोः शिरिति शौ परे शस्यपि आम् आगमो भवति इत्यर्थः । मिदन्त्यारस्वरात्परो वक्तव्यः । जसि पूर्वमा । उवम् । स्वर० । स्रो०। (तृ. ब. च. ब पं. ब. । जलतुंबिका० । (१० ब०) सूत्रम् । संख्यायाःरेफान्तसंख्यायाः परस्यामो नुडागमो भव ति। णत्वद्वित्वे । चतुर्णाम् । रः सुपीति वक्तव्यम् । सप्त मीबहुवचने रोरेव विसर्जनीयो नान्यरेफस्य । चतुर्छ । अत्र ज्ञापकं यकूचतुर्विदं सूत्रम् तदन्तविधिरत्रेष्यते । प्रियाय त्वारो यस्य स प्रियचत्वाः प्रियचत्वारी प्रियचत्वारः। प्रियचत्वारम् प्रियच वारौ प्रियचतुरः । प्रियचतुरा प्रियचतु भाम् प्रियचतुर्भिः गौणत्वे नुट नेष्यते । प्रियचतुराम् । प्राधान्ये तु स्यादेव । परमचतुर्णाम् । धावम् । हेप्रियचत्वः हेप्रियचत्वारो हेप्रियचत्वारः । नकारान्तो राजनशब्दः । राजन् सि इति स्थिते । 'नोपधायाः' इति दीर्घः। र: संरव्यायाः। (पं० ए०) स्वर० । स्रो० । संख्या (पं० ए०) डितां यट् । सवर्णे । रेफान्तसंख्यायाः वाची शब्दस्तस्मात्परस्पामो नुडागमः स्यात् । अनेन नुट् । होंणो । राधपोद्विः। जलतुं० । चतुणामिति सिद्धम् । (स० ब०) किला जलतुं० । चतुएं । दोषां र इति सूत्रेण कृतस्यैव रेफस्य ससमीबहुवचने परे विसर्गों नान्यस्येति वक्तव्यम् । अतश्चतुवित्पन्न न विसर्गः । लत्रणान्ता अमसिद्धाः । नान्तानाह नकारान्तो राजनशब्दः । तस्य पञ्चम वचनेषु 'नोपधाया' इति दीर्घः । रानृ दीसौ । राजते शत राजा । राज.देरन् । सूत्रम् । नाम्नीनो लोपशधौ॥नानः नः लोपशू अधौ नानोनकारस्यानागमजस्य लोप भवति रसे पदान्ते चाधौ । च
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy