________________
स्पादियकिया।
१५१ ई हसे । नाइत्यस्याकारस्य ईकारो भवति किति इसे परे।' क्रीणीतः।
ईहसे।।(म० ए०) सांकेतिक हसे । (स.ए.)ना इति मत्पपसं. बन्धिन थाकारस्प निति इसे प्रत्यये परे कारो भवति । भनेन सर्वत्र रिति इसे आकारस्य ईकारः कार्यः। पूनोंणोऽनन्ते । भनेन णत्वम् । कोणीतः । की ना भन्ति इवि-स्थिते । सूत्रम् ।
नातः । नाइत्यस्याकारस्य लोपो भवति किति स्वरे परे । क्रीणन्ति । क्रोणासि क्रीणीयः क्रीणीथ । क्रीणामि क्रीणीवः क्रीणीमः । क्रीणीते, क्रोणीयात्, क्रीणीत, क्रीणातु, क्रीणीताम, अक्रीणात, अक्रीणीत। चिक्राय चिक्रियतुः चिक्रियुः। चियिथ-चित्रेय । चिक्रिये, क्रीयाद, ऋषीष्ट, क्रेता २, केष्यति, क्रेष्यते, अक्रेष्यत्, अक्रेष्यत, अषीत, अक्रेष्ट । प्रीज् तर्पणे कान्तौ च । पिप्रिये । मीञ् हिंसायाम् । मीनाति । मीनातिमिनोतिदीडां गुणवृद्धिविषये क्यपि च : आत्वं वाच्यम् । ममौ मिम्यतुः मिम्युः । ममिथ-ममाप । .. मासीष्ट, माता, अमासीद, अमष्ट । स्कुञ् आप्रवणे ॥ स्तम्भुस्तम्भुस्कम्भुस्कुम्भुस्कुञ्भ्योनु श्च । स्कुनोति, स्कु नाति, अस्कुनीत, चुस्कुविषे, अस्कौषीत, अस्कोष्ट । स्तम्भु स्तुम्भुस्कम्भुस्कुम्भु रोधने । स्तम्रोति-स्तनाति, स्तुनो.
ति-स्तुनाति, स्कनोति-स्कन्नाति,स्कुनोति-स्कुनाति, स्त• भान-स्तुभान, स्कभान-स्कुमान, अस्तात् । जस्तम्भुमुचुम्लुचुचुग्लुचुग्लुञ्चुश्विभ्यश्लेरेङ् वा । अस्तम्भीत् । पून् पवने।
नातः । ना (प.ए.) सांके० । आतः (प.ए.) द्विपदं सूत्रम् । कयादेरुत्पत्रस्य ना इति प्रत्ययसंबन्धिन श्राकारस्य मिति स्वरे लोपो भवति । अनेन हिदि स्वरे सर्वत्र आकारस्य लोपः कार्यः । क्रीणन्ति । कोणासि । पित्त्वादीकारोन । अन्यानि मूले सन्ति । पात्मनेपदे। कीणीवे । कोणाते । कोणते आतोड़