________________
४५१.
सारस्वते द्वितीयचौ
न्तो० । अनेनं अन्त अंत् । अन्यानि सुगमानि यथासंभवं साध्यानि । यादादावीकारः सर्वत्र । क्रीणीयात् । क्रीणीयातां । क्रीणीयुः । इत्यादीनि । ' नातः ' अनेन आकारस्य लोप ईतादौ भवति । क्रीणीत । क्रीणीयाताम् । क्रीणीरन् । इत्यादीनि । लोट्लकारेऽपि साधनं सदृशम् । क्रीणातु । तातङि । ङित्त्वादीकारः । क्रीणीतात् । क्रीणीतां । नातः । अनेनाकारस्य लोपः । क्रीणंतु । हौ परे । आकारस्येकारः । क्रीणीहि । आनिबादौ सवर्णे । क्रीणानि । क्रीणीव । क्रीणीम | इत्यादीनि । आत्मनेपदे० । क्रीणीतां । क्रीणातां । क्रीणतां षत्वं भवति । क्रीणीष्व । इत्यादीनि । दिबादाव | अक्रीणात् । अक्रीणीतां । अक्रीणन् । अक्रीणाः । अमिपि सवर्णेदीर्घः । अक्रीणाम् । आत्मनेपदे । अक्रीणीत । नातः । अक्रीणातां । अक्रीणत । इत्यादीनि रूपाणि ज्ञातव्यानि । सर्वेषां रूपाणां द्वाभ्यां सूत्राभ्यां प्रायः सिद्धिर्भवति । लिट्कारे । द्विश्च । सस्वरादिः । ह्रस्वः । कुहोश्रुः । धातोर्नामिनः । अनेन वृद्धिः । चिक्राय । नुधातोः । अनेन इय् । चिक्रियतुः । चिक्रियुः । अत्वत्तः । गुणः । चिक्रfur | चिक्रे | चिक्रियथुः । चिक्रिय । इत्यादीनि रूपाणि भवन्ति । चिक्रिये । चिक्रियाते । चिक्रिथिरे । क्रीयात् । गुणः । । षत्वं । केषीष्ट । अन्यानि मूलात ज्ञेयानि । लुंङ्लकारे । अनिटो नामिवतः । पत्वं । दिबादावट् । अत्रैषीत् । अष्टाम् | अक्षुः । आत्मनेपदे । गुणः । षत्वम् । ष्टुत्वं । दिबादावट् । अक्रेष्ट अक्रेषार्ता | अषत | इत्यादीनि भवन्ति । प्रीञ् तर्पणे कान्तौ च । 'तिवादयो भवन्ति । नाक्र्यादेः । अनेन चतुर्षु ना प्रत्ययः । णत्वं । प्रीणाति । इहसे । प्रीणीतः । नातः । प्रीणन्ति । रूपाणि पूर्ववत् । प्रीणीते । प्रीणीयात् । श्रीणीत | प्रीणातु । प्रीणीतां । अमीणात् । अमीणीत । लिट्लकारे । द्विश्च । सस्वरादिः । ह्रस्वः । धातोनमिनः । पिप्राय | पिप्रियतुः । पिप्रियुः । अत्वतः । पियिथ । पिमेथ । इत्यादीनि । पिप्रिये । पिप्रियाते । पिप्रियिरे । प्रीयात् । गुणः । प्रेषीष्ट । अत्र पत्वं भवति । प्रेता । प्रेता । षत्वं । प्रेष्यति । प्रेष्यते । अप्रष्यत् । अप्रेष्यत । अनिटो नामिवतः । अप्रैषीत् । आत्मनेपदे गुणः । अप्रेष्ट । अप्रेपात । अप्रेषत । इत्यादीनि रूपाणि ज्ञातव्यानि । पूञ् पवने । तिबादयः । नाक्र्यादेः । सूत्रम् ।
प्वादेईस्वः । वादीनां ह्रस्वो भवति चतुर्षु परेषु । पुनाति, पुनीते, पुनीयात्, पुनीत, पुनातु, पुनीताम्, अपुनात्, अपुनीत, पुपाव, पुपुबे, पूयात्, पविषीष्ट, पविता २, प विष्यति, पविष्यते, अपविष्यत्, अपविष्यत, अंपावीत्, अपविष्ट । कृञ्·हिंसायाम् । कृणाति, कृणीते, चकार, चi