________________
जयादिप्रक्रियां। - करे, कीर्यात्, करिषीष्ट, अंकारीत् । धूनू कंपने । धुनाति,
धुनीते, दुधाव, अविष्ट-अघोष्ट । ग्रह' उपादाने । ग्रहां विति च । ग्रहाति गृहीतः । गृहीते, गृह्णीयात, गृहीत, . गृह्णातु ग्रहीतात् गृहीताम् गृह्णन्तु ।
प्वादेहखंः। प्वादेः (१० ए०)। इस्वः । (म० ए०) प्वादीनां धातूनां इस्वो भवति चतुर्दा परेषु । अनेन इस्वः । पुनाति । पुनीते । अन्यानि पूर्वसदृशानि । लिट्लकारे । द्विश्च । सस्वरादिः । इस्वः । धांवोर्नामिनः । पुपाव । नुधातोः । पुपुवतुः । पुपुवुः । पुपविथ । आत्मनेपदे । पुपुवे । पुपुवाते । पुपुविरे । पूयात् । . 'सिसता' अनेन इट् । गुणः । षत्वं । पविषीष्ट । अन्येषां मूलतो ज्ञातव्यानि । लुडूलकारे। धावोनामिनः । अनेनवृद्धिः। अन्यत्साधनं सुगमम् । अपावीत् । अपाविष्टां । अपाविषुः । आत्मनेपदे तु गुणः । षत्वं । ष्टुत्वं । अपविष्ट । अपविषातां । । अवविषत । इत्यादीनि भवति । कृञ् हिंसायां। मकार उभयपदार्थः । विबादयः प्रत्यया भवति । नौयदिः । अनेन नापत्ययो भवति। पादेहस्वः । णत्वं । कृणाति । ईहसे । कृणीतः । 'नातः' अनेन अकारस्य किति स्वरे लोपः । कृणंति । आत्मने. पदे । कृणीते । कृणाते । कृणते । कृणीयात् । कृणीत । कृणातु । कृणीवां । अकुणात् । अकृणीत । लिलकारे। द्वित्वादिकं । र कुहोश्चः। धातोनों । चकार । चक्रतुः । चक्नु।। चकरिथ । चक्रे । चक्राते । चक्रिरे । यादादौ । बोविहले। कीर्यात् । सिसता । गुणः । षत्वं । करिषीष्ट | करिता । करिता । षत्वं । गुणः। इट् । करिष्यति । करिष्यते । अकरिष्यत् । अकरिष्यत । रूपाणि सुगमानि सन्ति । भतो न लिखितानि। ललकारे । सेर्णित्वात् । 'धातोना' अनेन वृद्धिः । अका
रीत् । अकारिष्टाम् । अकारिषुः । आत्मनेपदे० । गुणः । षत्वं । ष्टुत्वम् । अकरिष्ट । - अकरिषाताम् | अकरिषत । इत्यादीनि भवन्ति । धूम् कम्पने भकारः तिबादयः। प्वादेईस्वः। नाकयादेः। धुनाति। धुनीते । चतुर्णा लकाराणां रूपाणि सुगमानि । तेषां साधनमपि पूर्वसहशमस्ति । लिट्लकारे । द्वित्वादिकं । हस्वः। झपाना । धा. तोर्ना । दुधाव । नुधातोः । नानप्योर्वः । अनेनोव भवति । दुधुवतुः । दुधुवुः । दुधविथ । दुधवे । दुधुवाँते । दुधुविरे । इत्यादीनि । धूयात् । स्वरति० । अनेनास्य . धातोरिड्विकल्पः। गुणः । षत्वं । विषीष्ट । इडभावे । गुणः । षत्वं । घोषीष्ट । धविता २ धोवा २ धविष्यति । इडभावे । घोष्यति । धविष्यते । घोप्यते । अधविष्यत् । अधोष्यत् । अधविष्यत । अघोण्यत । ललकारे । 'स्तुसुधूमां' अनेन सेरिदां वृद्धिः। अधावीत् । अधाविष्टाम् । अधाविषुः । आत्मनेपदे। अघविष्ट । अधविर्षाताम् । अधविषत । इडभावे । गुणः । षत्वम् । ष्टुत्वं । अघोष्ट । अघोषा
THEHRUTHEH