SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ ' स्वादिप्रक्रिया। ४२५ ओर्वमोवा लोपः। ओः (प. ए.) वमोः ( स. वि.) वा अव्ययम् । लोपः। (म. ए.) चतुःपदं सूत्रम् । असंयोगादुत्तरस्य प्रत्ययसंबन्धिन उकारस्प वमोः परयोः सतो पो भवति। अनेन उकारस्थ वा लोपः । सुनुवः । सुन्वः । सुनुमः । सुन्मः । सूते । सुन्वाते । आतोन्तो० । सुन्वते । षत्वं । सुनुषे । सुन्वाये सुनुवे । सुन्। उर्वमोर्चा लोपः । सुनुवहे । सुन्वहे । सुनुमहे । सुन्महे । सुनुयात् । सुनुयाताम् । सुनुयुः । नुवातोः । सुन्नीत । सुन्वीयातां । सुन्वीरन् । अन्यानि सुगमानि । लोट्लकारे । नूपः । अनेन पिति प्रत्यये परे गुणः । सुनोतु । नुहो। सुनुतात् । सुनुतां सुन्वन्तु । 'सुनु हि ' इवि स्थिते सूत्रम् ।। जोर्वा हे। प्रत्ययसंबन्धिन उकारादुत्तरस्य हे गभवति वाग्रहणात्संयोगान । तेन तक्ष्णुहि त्वक्ष्णुहीत्यत्र न । सुनु, सुनुतात्, सुनवानि, सुनुताम्, असुनोत, असुनुत । सुषाव सुषुवतुः । सुषविथ-सुषोथ । सुषुवे, सूयात, सोषीष्ट, सोता, सोष्यति, सोष्यते, असोष्यत, असोष्यत । यो हे।ओः (पं.ए.)वा। अव्ययम् (प.ए.) हे (प.ए.) प्रत्ययसंबन्धिन उका. रादुत्तरस्य हिमत्ययस्य वा लुग् भवति । अस्मिन् सूत्रे वाग्रहणात् संयोगात् न लग् भवति । हेः । तेन । तक्ष्णुहि त्वक्षणहि इत्यत्र न सुनु । सुनुतात् सुनुतं मनुत । नूपः । सुनवानि । सुनवाव । सुनवाम । सुनुवां । सुन्वाताम् । सुन्वताम् । सुनुष्व । सुन्वाथाम् । सुनुध्वम् । सुनवै । सुनवावहै । सुनवामहे । दिबादावत् । नूपः। भंसुनोत् । असुनुताम् । असुन्वन् । असुनोः। असुनुतम् । असनुत । असुन्वम् । असुनुव । नुर्वमोः । अमुन्व । असुनुम । असुन्म । असनुत असुन्धाताम् । आतोन्तो० । असुन्वत । असुनुथाः । असुन्वाथाम् । असुनुध्वम् । असुन्वि । असुनुवहि । असुन्वहि । असुनुमहि । असुन्महि । लिट्लकारे । द्विश्च । सस्वरादिः । किलात् । धातो मिनः । सुषाव । नुवातोः। नानप्योर्वः । सुपुवतुः । सुपुवुः । अत्वतः । गुणः सुषविथ । सुषोथ 1 आत्मनेपदे । सुषवे । सुषुवाते । सुषुविरे । ये । सूयात् । गुणः। .षत्वं । स्वषीष्ट । अन्येषां रूपाणि सुगमानि । लुङ्लकारे । असु सि दिए । इति जाते । सेः । सूत्रम् । स्तुमुधूनां पे मेरिड्डा वक्तव्यः । असावीत् असौषीत् दुसुस्तुनुधातूनामिड्ढोति केचित् । असविष्ट असोष्ट । चिञ् चयने । चिनोति, चिनुते, चिनुयात्, चिन्वीत, चिनोतु, चि
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy