________________
४२६
सारस्वते द्वितीयवृत्ती नुताम्, अचिनोत्, अचिनुत ।
स्तुसुधूनाम् । स्तुसुधूनां । धातूनों परस्मैपदे । सेः । इड् वा वक्तव्यः । सर्णित्त्वात् । धातो मिनः । अनेन वृद्धिः । असावीत् । असाविष्टाम् । असाविपुः । .इडभावे । अनिटो । असौषीत् । असौष्टाम् । असौषुः । इत्यादीनि । आत्मनेपदे । दुसुस्तुनुधातूनां इड् वा भवति । इति केचिदाचायां वदन्ति । अनेनात्मनेपदेऽपि । सेरिट । गुणः । असविष्ट । असविषाताम् । असविषत । इडभावे । असोष्ट । असोषा. ताम् । असोषत । चिञ् चयने । स्वादेर्नुः । नूपः । चिनोति । चिनुतः । चिन्ति । चिनुते । चिन्वाते । चिन्वते । चिनुयात् । चिन्वीत | चिनोतु । चिनुतात् । चि. नुताम् । चिन्वन्तु । ओहिः । चिनु | अन्यानि सुगमानि । चिनुताम् । अचिनोत् अचिनुत । एतेषां रूपाणि सुगमानि । लिट्लकारे । चि णः इति स्थिते । सूत्रम् ।
चिनोतेः सणादौ कित्त्वं वा वाच्यम् । चिकाय चिक्यतुः चिक्युः । चिचाय । चिक्ये-चिच्ये । चीयात्, चेषीष्ट, चेता २ चेष्यति चेष्यते, अचेष्यत्-अचेष्यत, अचैषीत, अचेष्ट । स्तृञ् आच्छादने । स्तृणोति स्तृणुते । तस्तार । गुणोर्तिसंयोगायोः । तस्तरतुः तस्तरुः । तस्तर्थ । तस्तरे, स्तर्यात् ।
चिनोतेः । चिनोतेर्धातोः । समत्यये णादौ च परे कित्त्वं वा वाच्यम् । अनेन चकारस्य ककारः। द्वित्वम् । सस्वरादिः । कुहोशुः । धातो मिनः । चिकाय । नुधातोः । चिक्यतुः । चिक्युः । चिकयिथ । चिकेथ । चिचाय । चिच्यतुः । चिच्युः आत्मनेपदे। कित्त्वे कृते सति । चिक्ये । चिक्याते । चिक्पिरे । कित्त्वाभावे । चिच्ये । रूपाणि सुगमानि । येः। चीयात् । गुणः षत्वं । चेपीष्ट | चेता। चेता। अन्येषां रूपाणि सुगमानि । लुट्लकारे । अनिटो नामिवतः । अचैपीत् । अचैप्टाम्अचैषुः । आत्मनेपदे गुणः । अचेष्ट । अचेषाताम् । अचेषत । स्तृन् आच्छादने । स्वादेर्नुः । पुनॊणानन्ते । नूपः । स्तृणोति स्तृणुते । चतुर्णा लकाराणां रूपाणि सुगमानि स्तृणपइति जाते द्विश्च । सस्वरादि० शसात खपाः । धातोनामिनः। तस्तार। गुणोति । अनेन गुणः । तस्तरतुः । तस्तरुः । ऋदन्तस्य गुणः । तस्तथ । आ. त्मनेपदे । तस्तरे । तस्तराते । तस्तरिरे । इत्यादीनि । गुणोऽर्तिक । अनेन यादादौ गुणो भवति । स्तर्यात् । अन्यानि सुगमानि । उः । अनेन गुणनिषेधः । किलात् । अनेन षत्वं । स्तृषीष्ट । संयोगादेः । अनेन अरय वेट् सीप्टादी। गुणः । स्तरिषीष्ट । गुणः । स्तः । स्तर्ता । हनृतः स्यपः । स्तरिष्यति । स्तरिप्यते । अन्या