________________
स्वादिप्रक्रिया। निमुगमानि | लुङ्लकारे । वृद्धिः । अस्वार्षीत् । आत्मनेपदे । . संयोगादि ऋदन्तवृञां सीस्योरात्मनेपदे इड्वा वक्तव्यः ।
स्तरिषीष्ट । उः । स्तृषीष्ट,स्तर्ता २, स्तरिष्यति-स्तरिष्यते, अस्तरिष्यत्, अस्तरिष्यत, अस्तार्षीत्, अस्तरिष्ट, अस्तृत । वृञ् वरणे । वृणोति, वृणुते । ववार वव्रतुः वः ।
संयोगादि । अनेन वेट् ! अस्वरिष्ट । इडभावे । अस्तृत । लोपो० । अनेन सेर्लोपः । अस्तृषाताम् । अस्वृषत । इत्यादीनि । वृन् वरणे । प्रकार उमयपदार्थः ।। स्वादेर्नुः । पुनॊणोनते । नूपः । वृणोति । वृणुते । चतुर्णा लकाराणां रूपाणि सु. गमानि । लिट्लकारे । द्वित्वादिकं । धावो मिनः । ववार । करं० । ववतुः । वदुः । बवर थप् इति जाते । सूत्रम् ।
वृणोतेस्थपो नियमिद । ववरिथ वव्रथुः वन । ववार-ववर वववववम। वत्रे,ववृद्वे। व्रियाद,वरिषीष्ट ईटोग्रहामावरिषीष्ट, वरिता-वरीता,वरिष्यति-वरीष्यति, वरिष्यते-वरीष्यते, अवरिष्यत्-अवरीष्यत्, अवरिष्यत-अवरीष्यत, अवारीत, अवरिष्ट-अवरीष्ट, अवृत । धूञ् कम्पने । धूनोति, धुनुते, धुनुयात्, धुन्वीत, धूनोतु, धुनुताम, अधूनोत्, अधुनुत, दुधाक, दुधुवे, धूयात, विषष्टि-धोषीष्ट ।
वृणोतेः। वृणोतेर्धातोः स्पपों नित्यं भवति इट् । वरिष । क्रादि. स्वानेट् ॥ वव । इत्यादीनि । वने । वबाते । वत्रिरे । यादादौ । त्रियात् । संयोगादेः। वृषीष्ट । ईटो ग्रहाम् । अनेन इकारस्य ईकारः । वरिषीष्ट । वरीषीष्ट । इत्यादीनि । वरिवा । वरीता । इत्यादीनि । अन्येषां रूपाणि सुगमानि । लुङ्लकारे । द्वाविद्यौ । वृद्धिः । भवारीत् । अवारिष्टां । अवारिषुः । आत्मनेपदे गुणः । अवरिष्ट । अवरीष्ट । इत्यादीनि रूपाणि भवन्ति । तेषां साधनमपि सुगममें । धूम् कम्पने । अकार उभयपदार्थः । पूर्ववत्प्रत्यया भवन्ति । स्वादेर्नुः । नूपः। अनेन चवर्ष पिति गुणो भवति । धूनौति । आत्मनेपदे । धूनुते । चतुर्णा पूर्ववदूपाणि । लिट्लकारे । द्वित्वादिकं सर्व भवति । धातो मिनः । झपानां अनेन घस्य दः । इस्वः । दुधाव । दुधवतुः । दुधुवुः । दुधविथ । इत्यादीनि । दुधुवे । दुधुवाते। दुधुविरे । धूयात् ।