SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ - सारस्वते द्वितीयदृचौ स्वरतिसूतिसूयतिधूजधादीनां वा । धविता-धोता, धविव्यति-धोष्यति, अधविष्यत्-अधोष्यत, अघावीत, अधविष्ट-अघोष्ट ॥ इति स्वादिषभयपदिप्रक्रिया । स्वरति० । अनेनास्य वेट् । गुणः । धविषीष्ट । इडभावे धोपीष्ट । अन्यानि कपाणि सुगमानि । धविता । घोता । अन्येषां रूपाणि सुगमानि । सर्वत्रेतिकल्पः । लुल्लकारे । अधावीत् । अधाविष्ट । अधाविषुः । साधनं सुगमम् । इडभावे । भनिटो । अधौषीत् । अधौष्टां । अधौषुः । आत्मनेपदे । अविष्ट । अघोष्ट । इत्पादीनि रूपाणि भवन्ति । एतादृशानि रूपाणि शतशः साधितान्ति । अतो व्याख्यानं न कृतम् । इत्युभयपदिप्रक्रिया कथिता । ॥ अथ परस्मैपदिनः ॥ हि गतौ वृद्धौ च हिनोति । अथाधुना परस्मैपदिप्रक्रिया कथ्यते । हि गतौ वृद्धौ । तिबादयो भवन्ति । स्वादेर्नुः । नूपः । हिनोति दिनुतः हिन्वन्ति इत्यादीनि रूपाणि भवन्ति । लिट्लकारे। द्वित्वादिकं । सूत्रम्। द्विरुक्तस्य हिनोत: कुवं वाच्यम् । जिघाय, हीयात्, हेता, हेष्यति, अहेष्यत्, अहषीत् । शक्ल शक्ती । शक्नोति, श शाक । लोपः पचा . कित्ये चास्य । शेकतुः शेकुः । शक्यात, शक्ता, शक्ष्यति, अशक्ष्यत, अशक्त् । धिवि प्रीतौ । इदित इति नुम् । द्विरुक्तस्य । द्विरक्तस्य हिनौतेर्धातोः कुत्वं वाच्यम् । अनेन हस्प घः । धातो मिनः । झपानां । जिघाय । जिध्यतुः । जिध्युः । जिघयिथ। जिघेथ । इत्यादीनि । थे। हीयात् । गुणः। हेता । हेण्यति । अहण्यत् । शेपाणि रूपाणि सुगमानि। लुलकारे । अनिटो नामिवतः । अनेन वृद्धिः। अहैपीत् । अष्टाम् । अहेपुः । इत्यादीनि । शक्ल शक्तौ । लकारो लदित्कार्यार्थः । तिवादयः । स्वादेर्नुः । नूपः । शक्नुक्रोति । शक्रतःनुधातोः । शक्रवन्ति । लोट्लकारे मध्यमपुरुपस्यैकवचने । शकहि। अन्यानि सुगमानि । लिट्लकारे द्वित्वादिकं सर्व भवति । अत उपधाया. शशाक। लोपः पचा शेकतुः शेकाप्रन्यानि सुगमानि । शक्पात् । शक्ता। किलात्० कपसयोगे शक्ष्यति अशक्ष्यद। रूपाणि सुगमानि । लुङ्लकारे लित्युपादेः। अनेन प्रत्ययो भवतिका भशकत् । अशकताम् । अशकन् । इत्यादीनि भवन्ति । घिवि मीती । इकार इत् । इदितोनुम् । तिबादयः । स्वादेर्नुः । धिन् द् नु तिम् । इति जावे । सूत्रम् ।
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy