SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ ४५८ सारस्वते द्वितीयवृत्ती अचूचुरत् । चिती संज्ञाने । चेतयति, अचीचितत् । चिति स्मृत्याम् । इदितो नुम् । चिन्तयति। लघोरभावान दीर्घः। अचिचिन्तत् । चुरादेर्जिति केचित् । चिन्तति । पीड अवगाहने । पीडयति । . अथ चुरादयो धातवः कथ्यन्ते । चुर स्तये । सूत्रम् । चुरादेः । चुरादेः । (पं० ए०) चुरादेर्धातुगणात धातुपाठोतात् स्वार्थे मूलार्थे एव प्रेरणाद्यर्थ विनैव निप्रत्ययो भवति । यथा भ्वादीनां अबादिविकरणं तथा चुरादीनां निवि• करणमित्यर्थः । अनेन निमत्ययो भवति । तत्र वृद्धेः प्राप्तौ सूत्राभावे । उपधाया लघोः । अनेन गुणो भवति । चोरि इति स्थिते । स धातुः । अनेन धातुसंज्ञा । धातुत्वात् तिबादयः । अपकर्तरि । अनेन अमत्ययः । गुणः । णभए । स्वरहीनंग चोरयति चोरयतः चोरयंति इत्यादीनि रूपाणि भवंति तानि सुगमानि । चोरयेत् । चोरयतु । दिबादावट् । अचोरयत् । लिट्लकारे कासादिमत्ययादाम् । अनेन आम | गुणः। अन्यत् साधनं सुगमम् । चोरयांचकार । चोरयामास । चोरयांबभूव । इत्यादीनि रूपाणि भवति । भित्त्वादुभयपदी । चोरयते । चोरयांचके । चोरियात् इति जाते । । अनेन सेलोपः। चोर्यात् । 'सिसता अनेनेट् । चोरयिता । चोरयिष्यति । दिबादावट । अचोरयिष्यत् । चुर नि दिए इति जाते ।। बेरद्विश्च । अनेन सिविषये अड्मत्ययो भवति च धातोद्वित्वं । पूर्वस्य । चुचुर् नि अड् दिप् इति जाते । 'मेः । अनेन भेलोपो भवति । चुचुर् अङ् दिए इति जाते। लघोर्दीर्घः । अनेन पूर्वस्यदीर्घः । दिबादावट् । स्वर० । वावसाने । अचूचुरत् । अचूचुरताम् । अचूचुरन् । इत्यादीनि भवंति रूपाणि अथवा चोरि इति सिद्धस्यैव अङ्-' प्रत्यये कृते । 'मेः । अनेन भेलोपेकृते । निमिचाभावे इति वचनात् चोइत्यस्य चुः । ततो द्वित्वं । एवमपि साधना भवति । अचूचुरचंद्रमसोऽभिरामत इति माधः । चिती संज्ञाने । ईकार इत् । चरादेः । उपधाया लघोः । सधातुः । विबादयः। अप्र कर्चरि । गुणः । णअप् । चेतयति । चेतयेत् । चेतयतु । अचेतयत् । कासादि. अनेन सर्वत्र णबादौ । आम्प्रत्ययो भवति । चेतयांचकार । चेतयामास । चेतयांब. भूव । नः' अनेन मेलोपः । चेत्यात् । सिसता । गुणः । चेतयिता । चेतयिष्यति । अचेतयिष्यत् । लुङ्लकारे । र द्विश्च । अङि लघौ । इस्वः। लघोर्दीर्घः । दिवादावट | अचीचितत् । अचीवितताम् । अचीचितन् । इत्यादीनि । चिति स्मृत्यां। चुरादेः । अनेन निमत्ययो भवति । इदिवो नुम् । अन्यत्साधनं पूर्वसदृशं वर्तते । चितयति । लिट्लकारे आम्पत्ययो भवति । अन्यानि रूपाणि पूर्वधातुवत् । लुद
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy