SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ चुरादिमकिया। ४५९ लकारे । अरद्धिश्च । अनेनाप्रत्ययो भवति । लघोरभावात् पूर्वस्य दीर्यों न भवति । दिबादावट् । अचित्रितत् । अचिचिंततां । अचिचिंतन् । इत्यादीनि । चुरादे तुर्गणात् निः प्रत्ययो वा भवति । इति केचिदाचार्या वदन्ति । तन्मते । चिंतति । चिंततः । चितंति । इत्यादीनि रूपाणि स्युः । पीड अवगाहने । अवगाहनं प्रवे शः। चुरादेः । लघ्वभावात् ' उपधाया लघोः अनेन गुणो न भवति । अप् । “गुणः । पीडयति । लिट्लकारे कासादि० । अनेनाम् । पीडयांचकार । मे। पी- ड्यात् । सिसता० । गुणः । पीडयिता । ललकारे । 'मेरक द्विश्च' अनेन अङ्मत्ययः । धातोद्वित्वं च । पूर्वस्य । दिबादावत् । इस्वः । अपिपीइ मि अद् दिए इति जावे । सूत्रम् । भाजभासभाषदीपजीवमीलपीडां वोपधाया इस्वो ङपरे जौ। अपीपिडद-अपिपीडत् । प्रथ प्रख्याने । प्रथयति । भ्राज । भ्राजभासभाषदीपजीवमीलपीडामेतेषां धातूनामुपधाया वा हस्वो भवति । अङ्परे नौ परे । अनेन वोपधाया इस्वः।। अनेन सेर्लोपः । लघोर्दीर्घः । अनेन पूर्वस्य दीर्घः । अपीपिडत् । अपीपिडताम् । अपीपिडन् । इत्यादीनि । यदोपधाया इस्वो न भवति तदा अपिपीडत् । अपिपीताम् । अपिपीडन् । प्रथ 'मख्याने । चुरादेः। प्रथयति । लिट्लकारे आम्मत्ययः। प्रथयांचकार । लुल्लकारे । मेरा द्विश्च । पूर्वस्य । अप्रजिअदिए इति जाते ' अकि लघौ' अनेनोपधाया इस्वः । अकारस्येकारे प्राप्त सूत्रम् । स्मृहत्वरप्रथम्रदस्तस्पृशां पूर्वस्यातोऽदङ्सरे औ । इत्वापवादः । अपप्रथत् । टथ प्रक्षेपे । स्मृ०। स्मृटत्वरमथनदस्तृस्पृशां धातूनां पूर्वस्य अकारस्य अकार एव भवति । इत्यपवादः । अनेन पूर्वस्य अकारस्य इकारो न भवति । 'मे: अनंन सेलों पः। अपपथत् । अपमथताम् । अपप्रथन् । इत्यादीनि । पृथ प्रक्षेपे । चरादेः । उप धाया लघोः । अन्यत्तु पूर्ववत् । पर्थयति । लुल्लकारे । मेरद द्विश्च । अङि लघौ । लघोर्दीर्घः । मेः । अपीटथ् अदिए । इति जाते । उपधाया ऋवर्णस्याङि ऋवा वक्तव्यः । इररारामपवादः। अपीटथत अपपर्थत् । ज्ञप ज्ञान-ज्ञापनयोर्मित् । उपधायाः। उपधाया ऋवर्गस्य ऋकारो वा वक्तव्यः । इररारामपवादः । अनेन भकारस्य ऋकार एव । अपीएथत् । अपीपृथतां । अपीपृधन् । यदा कारो
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy