________________
४६०
सारस्वते द्वितीयवृत्ती
न भवति । तदा औ परे गुणः । अपपर्यंत् । अपपर्थताम् । अपपर्थन् । ज्ञप ज्ञानज्ञापनयोः । चुरादेः । अत उपधायाः । ज्ञापू त्रि इति जाते । सूत्रम् ।
मितां ह्रस्वः । मितां धातूनां ह्रस्वो भवति औ परे । ज्ञपयति । चिञ् चयने । मित् ।
मितां ह्रस्वः । मितां ( ष० ब० ) ह्रस्वः (म० ए०) मितां धातूनां ह्रस्वो भवति परे । मितो धातवो धातुपाठादवगन्तव्याः । अनेन ह्रस्वः । अन्यत्सुगमम् । ज्ञपयति । लिट्लकारे । आम्प्रत्ययः । ज्ञपयांचकार । लुङ्लकारे । - रद्विश्च । पूर्वस्य ह्रस्वः । वेः । अङि । अजिज्ञपत् । अजिज्ञपतां अजिज्ञपन् । चित्र चयने । अयं धातुर्मित् । चुरादेः । अनेन त्रिः । सूत्रस् ।
चिस्फुरोजीवावं वा ।
चिस्फुरो: । चिस्फुरोधत्वात्रिंप्रत्यये परे आत्वं वा भवति । षष्ठी । अनेनायमादेशोन्त्यस्य । चा ञिइति जाते । सूत्रम् ।
रातो ञौ पुक् । ऋ गतावित्यस्याऽऽकारस्य च पुगागमो भवति औ परे । चपयति चययति । अर्च अर्चयति ।
पूजायाम् ।
रातो ञौ पुकू । रातः (ष. ए.) ौ । (स० ए० ) । पुकू (प्र. ए. ) 1 ऋ गतौ इत्यस्य धातोराकारान्तस्य च धातोर्निप्रत्यये परे पुगागमो भवति । अनेन पुकू । कित्त्वादन्ते । 'मितांहस्वः' अनेन ह्रस्वः । स धातुः । विबादयः । अप्कर्त्तरि । गुणः । चपयति । चपयेत् । चपयतु | अचपयत् । लिट्लकारे । कासादिप्रत्ययादाम् | अनेनास्याम् | अन्यत्साधनं सुगमम् । चपयांचकार । चपयामास । चपयांबभूव । ञैः । चप्यात् । सिसता० । चपयिता । चपयिष्यति । अचपयिष्यत् । ललकारे । चप् त्रिदिपू इति जाते । रद्विश्च । पूर्वस्य । अङि लघौ । लघोदर्घः । अचीचपत् । अचीचपताम् | अचीचपन् । आत्वाभावपक्षे । धातोर्नामिनः । अनेन वृद्धिः । मितह्रस्वः । सधातुः । अप् । चययति । लिट्लकारे । आम्प्रत्ययः । चययांचकार । जेः । चय्यात् । ललकारे । चत्रिदिपू इति जाते । रङ् द्विश्च । ञेः । अडिलघौ । लघोर्दीर्घः । अचीचयत् । अचीचयतां । अचीचयन् । अर्च पूजायाम् । चुरादेः । अन्यत्साधनं तु पूर्ववत् । अर्चयति । लिट्लकारे 1, अर्चयांचकार 1 आशीर्वादादौ । : । अर्च्यात् । लुङ्लकारे । अर्चि दिप इति जाते । रद्विश्च । स्वरादेः परः । स्वरादेर्धातोः परोऽवयवोऽद्विरुक्तः सस्वरो