SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ 'भ्वादिशक्रिया । ३२९ तन्त्रम् | अनेन अरः रः जातः । तदा कू र् षू ता इति जाते स्वरइनिं । टुभिः धुः । क्रष्टा । तथाच सूत्रम् | कृषादीनां रो वा वक्तव्यः । कष्ट । रारो झसे इशाम् । - कृषादीनां । कृष स्पृश् मृष् तृप् दृप् एतेषां धातूनां रः अरो वा भवति । अनेन विकल्पः । कर्ष्ट । कृष् स्यप् इति स्थिते । गुणः । रारोझसे । स्वरहीनं० । तदा ऋष स्वपिति जातं । तत्र सूत्रम् । षढोः कः से । धातोः षकारढकारयोः कत्वं भवति सकारे परे । क्विलात्षः सः कृतस्य । कषसंयोगे क्षः । क्रक्ष्यति - कर्क्ष्यति, अक्रक्ष्यत् अकर्यत्, अकाक्षीत् । अनिटो नामिवृतः । अकाक्षत् । पढोः कः से । षश्च द च षढौ तयोः षढोः (ष. द्वि.) कः (प्र. ए. ) से (स. ए. ) त्रिपदं सूत्रम् । धातुसंबन्धिनोः षकारढकारयोः कत्वं भवति सकारे परे त्यादावेवायं विधिः । तेन मधुलिट्सु इत्यादौ ककारो न भवेत् । अनेन षकारस्य ककारः । किला० | कषसंयोगे क्षः । स्वरहीनं । क्रक्ष्यति । विकल्पेन अरो रो न भवति । कक्ष्र्पति लङ्लकारे । अक्रक्ष्यत् । अकर्क्ष्यत् । अकृष् सि ईट् दिपू इति स्थिते । अनिटो • । रारो झसे । स्वरहीनं० | अक्रार सि ईट् दिपिति जातं । अक्रा सि ईट् दिपू इति जाते । षढोः कः से । अनेन षस्य कः । क्विला० । कषसं० | स्वरहीनं० । अकाक्षीत् । अकाष्ठाम् | अक्राक्षुः । रकाराभावे अकाक्षत् । अकाष्टम् । अकाक्षुः । सूत्रम् । कृषादीनां वा सिर्वक्तव्यः । कृष् स्टश् मृष् तृप् ढप् एते कृषादयः । तत्पक्षे | कृषादीनां । कृषादीनां धातूनां भूते सिः इति सूत्रेण विहितः सिप्रत्ययो वा भवति । सेरभावपक्षे । इदं सूत्रम् । हशषान्तात्सम् । हकारान्तात् शकारान्तात् षकारान्ताच्च नाम्युपधादविद्यमानेटो दिबादौ परे सक्प्रत्ययो भवति शं वर्जयित्वा । सेरपवादः । अकृक्षत् अनुक्षताम् अकृक्षन् । रुष् हिंसायाम् । उपधाया लघोः । रोषति, रोषेत्, रोषतु, अरोषत् । रुरोष रुरुषतुः रुरुषुः । रुरोषिथ । रुष्यात्, रोषिता, ४२
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy