________________
३३०
सारस्वते द्वितीयची रोष्टा, रोषिष्यति, अरोषिष्यत्,अरोषीत् । उदाहे । ओषति, ओषेत्, ओषतु, औषत् ।
हशषान्तात्सक । हश्च शश्च षश्च हशषाः ते अन्वे यस्य स हशषान्तस्तस्माव हशषान्तात् (पं. ए.) सक् (म. ए.) हकारान्तात् दुइ लिइ इत्यादेः शकारान्तात् दृशि वर्जयित्वा विशादेः षकारान्तात् कृषाद म्युपधात् अविद्यमानेटो घातो. भूतेऽर्थे दिबादौ परे सेः स्थाने ससत्ययो भवति । ककारो गुणनिषेधार्थः । स्थाननियमार्थश्च । वदा अकृष् स दिपिति जाते । षढोः कः से । किला। कषसंयो। स्वरहीनं० । अकृक्षत् । अकृक्षताम् । अवक्षन् । समत्ययस्य सकारः सस्वर एवं तिष्ठति । रुष हिंसायो । पूर्ववत् विबादयः । उपधाया लघोः । रोषति । लिट्लकारे।
रोष । रुष्यात् । रोषिता । इघुसह० । अनेने विकल्पः । टुभिः ष्टुः । रोष्टा । अ. न्यानि मूले सन्ति । उष दाहे । पूर्ववत् । ओषति । स्वरादः । औषत् । उष्णपिति स्थिते सूत्रम् ।
उपविदजागृणामाम्वा वक्तव्यः। ऊषांचकार-उवोष,उवोषिय, . उष्यात्, ऊषिता, अषिष्यति, औषिष्यत, औषीत् । मिल्
सेचने । मेहति, मेहेत्, मेहतु, अमेहत् । मिमेह मिमिहतुः मिमिडः । मिहेहिथ । मिह्यात् । होटः। तथोर्घः । ष्टुत्वम् ।
उपविद्जागृणामाम्वा वक्तव्यः । ओषांचकार । आममारे उपोष। ऊपतुः । उवोषिय अन्यानि संति । मिह सेचने । उपधायाः। मेहति । लिट् मिमेहै । मिह्यात मिह वा इति स्थिते होढः तदा मिद वा इति जाते तथोधः। मिद्धा इति जाते ष्टुमिः ष्टुः । मिद ढा इति जाते ।
ढि ढो लोपो दीर्घश्च । ढकारस्य ढकारे परे लोपो भवति पूर्वस्य च दीर्घः । मेढा, मेक्ष्यति, अमेक्ष्यत् । हशषान्ताव सक् । होढः । षढोः कः से। अमिक्षत् अमिक्षताम् अमि. क्षन् । दह भस्मीकरणे । दहति, दहेत् , दहतु, अदहत् । ददाह देहतुः देहुः । देहिथ-ददग्ध । दह्यात्, दग्धा । दादुर्घः। आदिजबानां झभान्तस्य झक्षाः सध्वाः । खसे चपा। किलात्षः सः कृतस्य । कषसंयोगे क्षः। धक्ष्यति, अधक्ष्यत, अधाक्षीत् । झसान् । अदाग्धाम् अधाक्षुः । ग्लै म्ल हर्ष: