________________
म्वाविप्रक्रिया ।"
-३३१ क्षये । आयादेशः । ग्लायति ग्लायेत् ग्लायतु अग्लीयत् । ढि ढोलोपो०मी डा इति जाते गुणः । वात्र दिढोलोपोदीर्घश्व इति सूत्रमाः प्रागुपधाया लघोः । अनेन गुणः कार्यः । मेढा । मेढारौ । मेढारः । मिह स्यप् तिपिति स्थिते होढः । षढोका से । किला | कषसंयोगे । उपधाया लघोः मेक्ष्यति । भमेक्ष्यत् । हशषांतातसक् । मिड्सदिपिति जावे होढः । षढोः कः से । किलात् । कषसं० । स्वरहीनं । अमिक्षत् । दह भस्मीकरणे । दहति । अत उपधायाः। ददाहा लोपः पचां। देहतुः । देहिथ । अत्वतो. अनेनेइविकल्पः । तदा दइ थप इति स्थिते । दार्घः । अनेन हस्य घः । तथौधः । अनेन थस्य धः । झबेजबाः । अनेन घस्य गः । ददग्ध । दद्यात् । दग्या । इदमपि रूपं पूर्वोक्तसूत्रैः सिध्यति । दहस्या तिपिति स्थिते । दादुर्घः । अनेन हस्य घः । 'आदिजबाना' । अनेन दस्य धः । खसे चपा झसाना एनेन घस्य कः । किलात् । कषसंयोगे। वक्ष्यति । अघक्ष्यत् । दह सि ईद दिप्' इति स्थिते दिबादौ । दादुर्घः । आदिजबानां । खसे । किलाद कषसं० । स्वरहीनं० । अत उपधायाः। अधाक्षीत् । झसात् । अदाग्यां भधाक्षुः । समासोऽयं । ग्लै म्लै हर्षक्षये । पूर्ववत् तिबादयः । ऐ आय । ग्लायति । लिट् लकारे ग्लै णप् इति स्थिते सूत्रम् ।
सन्ध्यक्षराणामा । सन्ध्यक्षराणां धातूनामात्वं भवति अनपि विषये। गए। द्विश्च हवः।पूर्वस्य हसादिः शेषाकुहोश्चः ।
संध्यक्षराणामा। संध्यक्षराणां (प. ब.) आ (प्र. ए.) सांकेतिकं । द्विपद सूत्रं संध्यक्षरान्तानां घातूनो अन्त्यस्वरस्थानपिविषये कर्तरि तिबादिचतुर्गणवर्जिवस्थले आकारो भवति । अनेन ग्लैइत्यस्य ग्ला जातः तदा ग्ला ण! इति जाने द्विश्व इस्वः । ग्ल ग्ला णप् इति स्थिते पूर्वस्य हसादिः । अनेन गकारोऽवशिटः । कुहोचः । जग्ला णप् इवि जाते सूत्रम् ।।
आतो ण डौ । आकारान्ताद्धातोः परो णप् डौ भवति । टिलोपः । जग्लौ।
आतो णप् डौ। भातः (पं. ए.) णप् ( म. ए.) डो (प्र. ए.) सांके. त्रिपदं सूत्रं । आकारान्ताद्धातोः परो यः प्रथमपुरुषे च उत्तमपुरुषे गए डो भवति उकारष्टिलोपार्थः । डिस्करणं विनापि रूपसिद्धौ यत् डौ इति डिस्करणं वत् आतोयुक् इति युगागमनिषेधार्थ । कृतेऽपि युगागमे टिलोपः स्यादेव । अनेन गप् जातः । डित्त्वात् टिलोपः । स्वरहीनं० । जग्लौ । जग्ला अतुस् इति जावे सूत्रम् ।
तोऽनपि । धातोराकारस्य लोपो भवति अनपि किति