SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ (३३२ सारस्वते द्वितीयवृत्ती किति स्वरे सेटि थपि च । जग्लतुः जग्लुः । जग्लिथ-जग्लाथ जग्लथुः जग्ल । जग्लौ जग्लिव जग्लिम । आतोनपि । आतः (ष. ए.) म अप् अनप् तस्मिन् अनपि पत्राए करि इत्यादि विकरणं न भवति तस्य विभती परतः तस्या एव किति रिति च स्वरे परे इटि च धातोरेकारस्य लोपो भवति । अत्र णबादौ अनप् तत्रापि तं विना सर्वोऽपि प्रत्ययः कित् । तत्रानेनाकारस्य लोपो भवति । जग्लतुः । अन्यानि मूले सन्ति । ग्लायात इति स्थिते सूत्रम् ।। संयोगादेरादन्तस्य किति यादादावकारो वा वक्तव्यः । ग्लायात् ग्लेयात्, ग्लाता, ग्लास्यति, अग्लास्यत् । अग्लासीद अग्लासिष्टाम् अग्लासिषुः । गैरै कै शब्दे । गायति, गायेत्, गायतु, अगायत् । जगौ जगतुः जगुः । संयोगादेरिति । संयोगादेः आदन्तस्य धातोः किति यादौ परे णकारो वा वक्तव्यः । षष्ठीनिर्दि । अनेन नियमसूत्रेण अन्तस्यैव भवति । ग्लायात् । ग्लेपात । अग्लगसि ईट् दिप् इति स्थिते । आदन्वानां । तदा अग्लास् इट् सि ईट् दिपू इति जाते इट ईटि । सवर्णे । स्वरहीन । अग्लासीत् । गेरैकै हर्षक्षये । गायवि अन्यानि रूपाणि मूले सन्ति । आशिषि लिङ्लकारे विशेषः । गापात् इति स्थिते सूत्रम् । दादेरे । अपितदाधामागेहाकपिबसोस्थानामाकारस्यैकारो भवति आशीर्यादादौ परस्मैपदे परे। गेयात्, गाता, गास्यति, अगास्यत् । अगासीत् अगासिष्टाम् अगासिषुः । ष्ट्य शब्दसंघातयोः। सत्वनिषेधः। ष्टयायति, ष्ट्यायेत,ष्ट्यायतु, अष्टयायत् । सन्ध्यक्षराणामा। शसारखपाः । षादृवर्गस्तवर्ग'न इति षकारे गते तकार एव । तष्टयौ ष्टयायात् ष्टयेयात् ष्ट्याता ष्टयास्यति अष्टयास्यत् अष्टयासीत् । दैप् शोधने । दायति, दायेत्, दायतु, अदायत्, ददौ । पित्वादेकाराभावः । दायात्, दाता, दास्यति, अदास्यत् । अदासीत् अदासिष्टाम् अदासिषुः । पित्त्वासिलोपाभावः । इत्यादि । धेट् पाने । ट
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy