________________
भ्वादिप्रक्रिया।
ईवर्थः । धयति, धयेत्, धयतु, अधयत्, दौ, घेयाद, धास्यति, अधास्यत् । वा सिलोपः। अधासीत् अधासिष्टाम् अधासिषुः । अघात् अधाताम् । स्याविदः । दादेरे । दादेः (ष. ए.) ए (म. ए.) अपित् दा धा मा गै हाक् पिबति स्थानां आकारस्य एकारो भवति यादादेः परस्मैपदे परे । गेयात् अन्यानि रूपाणि पूर्ववत् साध्यानि वैयाकरणः । ष्टयै शब्दसंघातयोः। नामधातुः । अनेनास्प सत्वनिषेधः । ऐ आय । ष्टयायति । लिट्लकारे ष्टये गए इति स्थिते । संध्यक्षराणां० ष्टया गए इति जाते । द्विश्च । शसात् । पूर्वस्य । षाट्टवर्गस्तवर्गजः इति षकारे गते तकार एव शेषः । तष्टया गप् इति जाते । आतो णप् डौ । स्वरहीनं० । वष्टयौ। अत्वतो नित्यानिटश्च धातोस्थपो वेट् भवति । तष्टियथ । तष्टयाथ। संयोगादेः । ष्टयायात् । ष्ट्येयात् । अन्यानि मूले सन्ति । तेषां साधनं सुगमम् । पूर्वधाबुवद । दैप शोधने पकारो धातुभेदज्ञापनार्थः । पूर्ववत् विबादयः । ऐ भाय् । दायति । ददौ । पित्त्वात् दादेरे । अनेन एकारो न भवति । दायात् । मादन्तानाम् । अदासीत् । पित्त्वात् दादेः पे । अनेन सिलोपो न भवति । धेट् पाने । ट ईबर्थः । ए भय् । धयति । लिट्लकारे । संध्यक्षराणां० । द्विश्च । इस्वः । झपानां । आतो गए । दधौ । दादरे । धेयात् । अधासीत् । शाच्छा० । अनेन वा सिलोपः । अधातू । अधातां । अधा अन् इति जाते । स्याविदः । अधा उसु इति जाते सूत्रम् ।
उस्यालोपः। उसि परे धातोराकारस्य लोपो भवति । अधुः। धेटः सेरङ । धातोत्विं वेति केचित् । आतोऽनपि । अदधत् अदधताम् अदधन् । शिर् प्रेक्षणे ।
उस्या लोपः। रसि ( स. ए. ) आ (ष. ए.) सांके० । लोपः (म. ए.) उसि परे सति धातोराकारस्य लोपो भवति । अनेनाकारस्य लोपः । अधुः। धेटः सेः स्थाने अङ् धातोद्वित्वं वा भवति इति केचिदाचार्या वदन्ति । अनेनाद्वित्वे भवतः । 'भधा धा भरदिए । इति जाते। हस्वः । झपानां । आतो नपि । स्वरहीनं० । अदधत् । शिर मेक्षणे । पूर्ववत् विबादयः । इर् अनुबन्धः 'इरितो वा' इति सूत्रस्थविशेषार्थः । हश् अप् तिप् इति सूत्रम् ।
शादेः पश्यादिः । शादेर्धातोः पश्यादिरादेशो भवति चतुधू परेषु । श् ऋ सृ शद् सद् पा घ्रा ध्मा स्था ना दाण् । एते शादयः । पश्य ऋच्छ धौ शीय सीद पिब जिघ्र