________________
- ३३४
सारस्वते द्वितीयवृत्तौ
"
धम तिष्ठ मन यच्छ एते पश्यादयः । पश्यति पश्येत्, पश्यतु, अपश्यत् । ददर्श, ददृशतुः ददृशुः । सृजिहशोस्थ - पो वेट् । ददर्शिथ । गुणः । रारो झसे दृशाम् । षत्वम् ।
1
द्रष्ट दथुः दश । ददर्श दडशिव दशिंम । इयात्, द्रष्टा, द्रक्ष्यति, अद्रक्ष्यत् । अत उपधायाः । अद्राक्षीत् । झसात् । ष्टुत्वम् । अद्राष्टाम् अद्राक्षुः । पक्षे । इरितो वा । शादे गुणः | अदर्शत् अदर्शताम् अदर्शन् । ऋ गतौ । ऋच्छादेशः । ऋच्छति ऋच्छेत् ऋच्छतु आर्च्छत् । । पश्चात् ऋ अर् । वृद्धिः । आर आरतुः आरुः ।
Cric: पश्यादिः । दृश् आदिर्यस्यासौ हशादिस्तस्य दृशादे: ( प. प. ) पश्य आदिर्यस्यासौ पश्यादिः (म. ए. ) दृशादेर्धातोस्तिबादी विभक्तिचतुष्टये परे पश्य इत्यादिः आदेशो भवति । अनेन पश्यादेशः । पश्य अपू तिप् इति जाते अदे स्वरहीनं ० । पश्यति । लिट्लकारे । उपधायाः । अनेन गुणः । ददर्श । ददृशतुः । ददृशुः । ददर्शथ । सृजिदृशोरिति सृजिदृशोर्धात्वोः थपो वा इट् भवति । अनेनास्य थपि वा इट् भवति । इडभावे । ददृशू थप्इति जाते । गुणः उपधाया लघोः । रोझशां । अनेन अरो रजातः । छशषराजादेः । त्वं । दद्रष्ठ । रारोझसे । द्रष्टा । अत उपधायाः । अद्राक्षीत् । झसात् । भद्राष्टाम् । अस्य इरितो वानेन - प्रत्ययो भवति । तदा अदृश् ङ दिप् इति जाते । दृशादेः । दृशादेधांतोङकारे परे गुणो भवति । अनेन गुणः । डकारो ङित्कार्यार्थः स्वर० । अदर्शत् । ऋ गतौ । *शादेः । अनेन ऋच्छादेशः । अदे । ऋच्छति । चतुर्णां लकाराणां रूपाणि सन्ति । सुगमत्वात् व्याख्यानं न कृतम् । ऋ 'णप्' इति स्थिते द्विश्च । रः । अ ऋ णप् इति जाते ऋ अर् । भर् ण इति जाते । अत उपधायाः । अनेन वृद्धिः । आर। गुणोतिसवर्ण । भरतुः आरुः । सूत्रम् । अत्यर्तिव्ययतीनां थपो नित्यमिट् । आरिथ आरथुः आर। आर आरिख आरिम ।
अन्त्यर्ति । अस्पर्तिव्ययतीनां धातूनां थपो नित्यमिट् भवति । अत्वतो अस्य विकल्पस्यायमपवादः । आरिथ । ऋयात् इति स्थिते । सूत्रम् ।
गुणोर्त्तिसंयोगाद्योः । अर्तेः संयोगादेदन्तस्य च गुणो भ