SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ हसान्तलिङ्गमक्रिया ॥४॥ (१५) ग्मिवान जग्मिवांसौ जग्मिवांसाजग्मिासम् जग्मिवांतों। इटः ककारमुद्दिश्य प्राप्तत्वाद्वस्योत्वे कते इटोऽपि निवृत्तिः । गमां स्वरे इत्यनेन उपधालोपः।जग्मुषः।जग्मुषा जग्मिवयाम् । जग्मिवत्सु इत्यादि । जगन्वान् जगन्वांसौ जगन्वां सः। जगन्वांसम् जगन्वांसो । शसि वस्योत्वे कते वकारनिमित्तस्य मोनोधातोः' इति नकारस्यापि मकारः । गमा स्वरे इति उपधालोपः। जग्मुषः । जग्मुषा जगन्वद्याम् इत्यादि । एवं जघन्वान जघन्वांसो जघन्वांसः।जघन्वांसम् जघन्वांसौ जनुषः । जनुषा जघन्वद्भयाम् इत्यादि । सकारान्तः सुवचसहाब्दः । अत्वसोः सौ । सुवचाः सुवचसौ सुवचसः । सुवचसम् सुवचसौ इत्यादि । हेसुवचः हेसुवचसौ हेसुवचसः । एवं चन्द्रमस्प्रभृतयः। अत्वसोः सौ । हसेपः । सेर्लोपः। चन्द्रमाः चन्द्रमसौ चन्द्रमसः। चन्द्रमसम् चन्द्रमसौ चन्द्रमसः । चन्द्रमसा चन्द्रमोभ्याम् चन्द्रमाभिः । चन्द्रमस्तु चन्द्रमासु । हेचन्द्रमः हेचन्द्रमसौ हेचन्द्रमसः इत्यादि । उशनसूशब्दस्य भेदः । वसोर्व उवस (१० ए०) निति कस्य । स्रो। व (म० ए०) स्रो० । नामिनोरः । जलउ (म० ए०) साङ्के । भादबे० । वसोरिति कसः कानौणबेवत् विदेर्वा वसरित्यादि सूत्रोत्पनो यो वसमत्ययस्तत्संबन्धी वकारः सस्वर उत्वं प्राप्नोति शसादौ स्वरे परे तद्धिते पणमत्यये ईपि च परे । तद्धिते वै. दुष्यम्, ईपि विदुषी अत्र अनेन शसादौ स्वरे सर्वत्र '' इत्यस्य 'दु' किला स्वर० 1 हसादौ वसां रसे इति सस्य दत्वे कृते भकारादौ स्वर। मुपि खसे चपा दस्य तः । स्वर। एवं तस्थिवस् शब्दः। तस्थौ इति तस्थिवान्। धागतिनिवृत्ती । आदेः ष्णः सः। स्था । कसप्रत्ययः वस् स च णवत् वेन द्वित्वं इस्वः शसात् खपेति पूर्वसस्य लोपः झपानां जब चपेति षस्य तः स्थामीति अकारस्य इकारः । तस्थिवस् इति जातम् । स्यादि । तस्थिवान् तस्थिवांसौ तस्थिवांसः। वस्थिवांसं तस्थिवांसौ । शसादौ स्वरे वसोर्वउः इति वस्य उत्वे कृते 'निमिचा
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy