SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ सारस्वते प्रथमवृत्तौ। सः। वस्वन्तो विद्वसूशब्दः । विद्वान विद्वांसो विद्वांसः। विद्वांसम् विद्वांसौ। स्कोरायोश्च । स च च स्को तयोः (प० द्वि०) भाचोः (१० वि०) (सरूपाणामेकशेषः) च (अव्ययम्) त्रिपदं सूत्रम् । वृत्तिः सुगमा । अनेन सलोपः । किला० कषसंयोगे क्षः। 'क्षु इति सिद्धम् । परमपुरुषे पुंच लौकिकेषु पुरुषेषु पुस । विद्वस्शब्दस्य पञ्चसु पुंस्वत् । बितोनुम् । सम्महतो धौ दीर्घः । संयोगान्तस्य लोपः । हसेप० । विद्वान् विद्वांसौ विद्वांसः। विद्वन् । विद्वांस वितासी। शसादौ तु विशेषः। - वसोर्व उः ॥ वसोः संबन्धी वकार उत्वं प्राप्नोति शसादी खरे परे तद्धिते ईपि इकारे च । विदुषः । विदुषा । वसा रते इति दत्वम् । विद्वयाम् विद्वद्भिः । विदुषे विद्वद्भयाम् विद्वयः । विद्वत्सु । हेविद्वन इत्यादि । तद्धिते । वैदुष्यम् । एवं तस्थिवस्प्रभृतयः । तस्थिवान तस्थिवांसो तस्थिवांसः। तस्थिवांसम् तस्थिवांसो। निमिसाभावे नैमित्तिकस्याप्यभावः । इटो वकारमुदिश्य प्राप्तस्वाद्वस्योत्वे तन्नित्तिः । आतोऽनपि इत्यालोपः। तस्थुषः । तस्थुषा तस्थिवद्याम् तस्थिवद्भिः । तस्थिवत्सु इत्यादि । हेतस्थिवन हेतस्थिवांसो हेतस्थिवांसः। सकारान्तः शुश्रुवसशब्दः । शुश्रुवान् शुश्रुवांसौ शुश्रुवांसः। शुश्रुवांसम् शुश्रुवांसौ।शुश्रुवस् शस् इति स्थिते। वसोर्व उ खोर्धातोरियुवौ स्वरे।स्वरहीनं परेण संयोज्यम् । किलात् इति षत्वम्।शुश्रुवुषः। शुश्रुवुषा । वसां रसे। खसे चपा० शुश्रुवत्तु । शुश्रुवन् हेशुश्रुवांसौ हेशुश्रुवांसः । एवं पेचिवान् पेचिवांसौ पेचिवांसः । पेचिवांस पेचिवांसौ। शसि वस्योत्वे कते यदागमत्वादिलोपः । पेचुपः । पेचुषा पचिवद्वयाम इत्यादि । सकारान्तो जग्मिवसशब्दः । ज
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy