________________
चुरादिमकिया।
४६५ कार | मेश्राव्यात् । सिसवा । श्रावयिता । श्रावयिष्यति । अश्रावयिष्यत् । लुङ् । मेरङ द्विश्च । पूर्वस्प हसादिः । धातोर्नामिनः । मेः । अडिलघौ । स्त्रवतिगृणोति० अनेन पूर्वस्येत्वम्। अशिश्रवत् ! अशिश्रववाम् । अशिश्रवन् । इत्वाभावपक्ष साधनं पूर्वसदृशम् । अशुश्रवत् । अशुश्रवताम् । अशुश्रवन् । द्रुगतौ । धातोः प्रेरणे । द्रावयति ! चतुर्णा सुगमानि । लिट् । द्रावयांचकार । लुङ्लकारे । स्रवतिः अनेन पूर्वस्य वा इत्वं । अदिद्रवत् । अदिद्रवताम् । अदिगुवन् । इत्वाभावपक्षे । अदुद्रवत् । अद्वद्रवताम् । अनुद्रवन् । हन् हिंसागत्योः। अंतं प्रेरयति इति विग्रहे । धावोः - रणे । हन् नि इति जावे । सूत्रम् ।
हनो धत् । हन्तेर्षदादेशो भवति णिति णपवर्जिते परतः। घातयति, अजीतत् । शल शातने ।
हनो घत् । हनः (१० ए०)। घर (म. ए.)। द्विपदं । तेर्धातीर्घदादेशो भवति । णए वजिते णिति मत्यये परतः । अनेन घदादेशः । अत उपधायाः । स धातुः । पातयति । घातयेत् । घातयतु । अघातयत् । लिट् । कासादि० । घातयांचकार । । घात्यात् । सिसता० । घातयिता । घातयिष्यति । अघावयिष्यत् । लङ्लकारे । धात् नि दिए इति स्थिते । मेरङ् द्विश्च । कुहोशुः । झपानां । अङि लघौ । लघोर्दीर्घः । दिबादावह । अजीतत् । अजीततां । अजीघतन् । इत्यादीनि । शइल शावने । शदंतं मेरयति इति विग्रहे । धातोः रणे।
शदेःशद । शदेः शतादेशो भवति अगतौ नौ परे । शा
तयति । गतौ तु शादयति अशीशतन् । आतोनौ पुक् च। • डुवाञ् दाने । दापयति, अदीदपत्, धापयति, अदीधपत् ।
शदेशत् । शदेः (१० ए०)। शत् (म० ए०)। शदेर्धातोः शतादेशो भवति । अगतौ नौ परे । अत उपधायाः । शातयति । लिट्शातांचकार । लहि साधनं तु पूर्ववत् । अशीशवत् । अशीशततां । अशीशतन् । गतौ तु । शादयति । अशीशदत् । इदा दाने । ददतं प्रेरयति इति विग्रहे। धातोः मेरणे । रातो नौ पुक् च । अनेन पुगागमः । दापयति । लिट् । दापयांचकार । लुङ्लकारे । मेरा द्विश्च । इस्वः । अङि लघौ । लघोर्दीधः । अदीदपत् । दुधान् धारणपोपणयोः । दधतं प्रेरयति इति विग्रहे धातोः प्रेरणे । रातो भो पुक् च । धापयति । धाप. यांचकार । लुह । झपानां० अनेन दस्प धः । अन्यत्पूर्ववत् । अदीधपत् । अदीधपवाम् । अदीघपन् । गतौ । ऋच्छंतं प्रेरयति इति विग्रहे । धातोः प्रेरणे । रातो मौ पुक् च । प नि इति जाते सूत्रम् ।