________________
૪૪
सारस्वते द्वितीयgat
सिसता । भावयितां । लुङ्लकारे । भूभूत्रिअदि इति जाते । धातोर्नामिनः । अन वृद्धिः । ह्रस्वः । झपानां । असयोः । असयोः परयोः पूर्वस्य उकारस्प इत्वं भवति । अवर्णपरेषु पवर्गयवरलजकारेषु परतः । अनेन उकारस्य इत्वं । अङि लघौ । लघोदीर्घः 1 अबीभवत् । अवीभवताम् । अबीभवन् । इत्यादीनि । मूह मोहने 'मवंतं प्रेरयति । धातोः प्रेरणे । अन्यत्पूर्ववत् । मावयति । लिट्लकारे । कासादि ० अनेनाम् । मावयांचकार । जेः । माव्यात् । सिसता । मावयिता । लुङ्लकारे साधनं पूर्वसदृशम् | अमीमवत् । अमीमवताम् । अमीमवन् । इत्यादीनि । यु मिश्रणे । एकः यौति तमन्यः प्रेरयति इति विग्रहे धातोः प्रेरणे । यावयति । लिट्लकारे । का सादि० अनेनाम | पावयांवकार । जेः । याव्यात् । यावपिता । लुङ्लकारे । अप्रत्ययः द्वित्वादिकं । असयोः अनेन इत्वं । भयीयवत् । अयीयवताम् । अयीयवन् । रुशब्दे । धातोः प्रेरणे ! अन्यत्पूर्ववत् ज्ञेयम् । रावयति । लिट्लकारे । रावयांचकार । ञेः । राव्यात् । रावयिता । लुङ्लकारे अस्प्रत्ययः द्वित्वादिकम् । अन्यत्पूर्ववत् 1 कार्यं भवति । अरीरवत् । अरीरवताम् । अरीरवन् । इत्यादीनि । लूञ् छेदने । धातोः प्रेरणे । एकः लुनाति तमन्यः प्रेरयति । लावयति । लावयेत् । लावयतु । अलावयत् । लावयांचकार । लाव्यात् । सिसता । लावयिता । लावयिष्यति । अलावयिष्यत् । लुङ्लकारे । अलीलवत् । अलीलवताम् | अलीलवन् । जु गतौ । धातोः प्रेरणे । जावयति । लिट्लकारे । जावयांचकार । जाव्यात् । लिट्लकारे साधनं सुगमम् । अजीजवत् । अजीजवताम् । अजीजवन् । इत्यादीनि रूपाणि भवंति । एषां धातूनां लुङ्लकारे । द्वित्वनिमित्ते स्वरे स्वरादेशो न भवति । तस्मात्पूर्वं द्वित्वं भवति । पश्चाद्दृद्धिः । स्रु स्रवे । एकः स्रवति तमन्यः प्रेरयति । धातोः प्रेरणे । अन्यत् सुगमम् । खावयति । लिट्लकारे । आम्प्रत्ययः । खावयांचकार। लुङ्लकारे । रङ् 'द्विश्व | पूर्वस्य । ः अनेन जेर्लोपो भवति । असुस्रव अ दिपू इति जाते । अङिलघौ । सूत्रम् ।
स्रवतिशृणोतिद्रवतिप्रवतिष्ठवतिच्यवतीनाम् । असयोः पूवस्त्वं वाsaर्णपरे धात्वक्षरे परे । असिनवत्, असुत्रवत्, अशिश्रवत्, अशुश्रवत्, अदिद्रवत्, अदुद्रवत् ।
स्रवति । स्रवतिशृणोतिद्रवतिश्वतिपुवतिच्यवतीनां धातूनां असयोः प रयो' पूर्वस्य इत्वं वा भवति । अवर्णपरे धात्वक्षरे परे । अनेन पूर्वस्य इकारः । असिस्रवत् । असिस्रवतां । असिस्रवन् । इत्वाभावपक्षे | असुस्रवत् । अमुखवताम् । असुस्रवन् । श्रु श्रवणे । शृणवंतं प्रेरयति । धातोः प्रेरणे । धातोर्नामिनः । श्रावय ति । श्रावयेत् । श्रावयतु । अभावयत् । लिट् । कासादि० । अनेनाम् । श्रावयांच