________________
..
चुरादिमक्रिया। ते, अचीकरत् । पाचयति, अपीपचत् । भवतं प्रेरयति ‘भावयति, भावयते, भावयांबभूव । अङ्सयोः। पूर्वस्योकारस्येत्वं पवर्गयवरलजकारेष्ववर्णपरेषु परतः । द्विनिमित्तेऽचि। द्वित्वनिमित्तेऽचि अच आदेशो न द्वित्वे कर्तव्ये । अबीभवत् । मूक मोहने । मावयति अमीमवत् । यु मिश्रणे । अयीयवत् । शब्दे । अरीरवत् । लून छेदने । अलीलवद । जु गतौ । अजीजवत् ।
धातोः प्रेरणे । धातोः। (१० ए०) मैरणे (स० ए०) द्विपदं सूत्रम् । भ्वादेर्धातोः प्रेरणेऽर्थे कारितेऽथै निः प्रत्ययो भवति । प्रेरणेऽर्थे इति कोऽर्थः प्रयोजकव्यापारे । प्रयोजक इति कोऽर्थः । कुर्वतं पुरुषं यः कारयति 'एकस्कार्य स्वं कुरु' इति प्रवर्त्तयति स भयोजक इत्युच्यते । तस्य व्यापारः प्रयोज्यद्वारेण रूपेण क्रियासंबंधस्तस्मिन् निः मत्ययो भवति । कुर्वतं प्रेरयति यः स प्र. योजकः । एकः करोति तं कुर्वतं अन्यः प्रेरयति इत्पस्मिन्नर्थे कृघातोषिः प्रत्ययः । कृमि इति जाते अकारो वृद्धयर्थः उभयपदार्थश्च । 'धातो मिनः' अनेन वृद्धिः । स धातुः । अनेनास्मिन्मकरणे धातुसंज्ञा सर्वत्र भवति । विबादयः । अप् कर्तरि । गुणः । अप् । कारयति । मित्त्वादयमुभयपदी । कारयते । चतुणां लका. राणां रूपाणि सुगमानि । लिट्लकारे । कासादिप्रत्ययादाम् । अनेनाम्मत्ययो भवति । अन्यत्साघनं सुगमम् । कारयांचकार । कारयांचने । कारयामास । कारयांबभूव । इत्यादीनि । मेः । कार्यात् । सिसता० । षत्वं । कारयिषष्टि । कारयिता२। अन्येषां सुगमानि । लुङ्लकारे । कार् नि दिए इति जाते । मेरा विश्व । अनेनाए । धावोदितं च । इस्वः । कुहोचः । मङि लघौ । लघोदीर्घः । दिवादावट् । अचीकरत् । अचीकरताम् । अचीकरन् । आत्मनेपदे। अचीकरत । अचीकरतां । अचीकरंत । इत्यादीनि भवंति । भयंता धातवः सर्वे उभयपदिनः । नित्वात् । दुप चः पाके । पचतं मेरयति इति विग्रहे । धातोःप्रेरणे । अनेन भिः प्रत्ययः। अत उपधायाः । स धातुः । विबादयः । अप कर्तरि । गुणः । ण अफ् । पाचयति । चतुणों रूपाणि सुगमानि । लिट्लकारे । आममत्ययः। पांचयांचकार । ः।पाच्यात् । सिसता० । प्राचयिता । पत्वं । पाचयिष्यति । दिवादावट् । अपाचपिण्यत् । लुइलकारे । प्रेरक द्विश्च । अन्पत्साधनं सुगमम् । अपीपचत् । अपीपचताम् । अपीपचन् । इत्यादीनि । भू सचायां । भवंतं प्रेरयति इति विग्रहे । धातोः प्रेरणे । धातो मिनः । अन्यत्साधनं सुगमम् । भावयति । भावयते ।भावयांचकार । भाव्यात् ।