________________
सारस्वते द्वितीयवृचौ . . ऊन परिहाणे । चुरादेः । अकारांतोयम् । कुनयति । ऊनयेत् । ऊनयतु । स्वरादेः अनेनास्य धातोद्वितीयोऽडागमो भवति । औनयत् । लिट्लकारे । कासादि० । अननाम् । ऊनयांचकार ।। ऊन्यात् । सिसता० । ऊनयिता । ऊनयिष्यति । औनयिष्यत् । लुङ्लकारे । ऊनपिदिए इति स्थिते । मेरा द्विश्च । अनेन उपत्ययो धातोद्वित्वं च भवति । स्वरादेः परः । अनेन नकारस्य द्वित्वं ।। यतः। दिबादावट् । स्वरादेः परः । औननत् । औननताम् । औननन् । इत्यादीनि रूपाणि भवति । अर्थङ् यावने । डकार आत्मनेपदार्थः । अकारान्तोऽयं धातुः । चुरादेः। अन्यत्साधनं पूर्ववत् । अर्थयते । अर्थयेत । अर्थयतां । स्वरादेः । अनेन द्वितीयोsडागमो भवति । आर्थयत । लिट्लकारे । कासादि० अनेनाम् । अर्थयांचक्रे । आम्प्रत्ययः । अनेन । अर्थयामास । अर्थयांबभूव । इत्यादीनि रूपाणि । सिसता । अर्थयिषीष्ट । लुङ्लकारे । असत्ययः । धातोद्धित्वं । स्वरादेः परः । अनेन यकारस्य द्वित्वं भवति । झपानां० अनेन थकारस्य तकारः । । । यतः । स्वरादेः । अनेन द्वितीयोऽडागमः | आथित । आतां । आतथंत । इत्यादीनि । संग्राम युद्धे । डकार आत्मनेपदार्थः । अकारान्तोऽयम् । चुरादेः । यतः । अन्यत्साधनं पूर्ववत् । संग्रामयते । संग्रामयेत । संग्रामयतां । असंग्रामयत | कासादि० । संग्राम• यांचके । सिसता० । संग्रामयिषीष्ट । संग्रामयिवा । लुङ्लकारे । सस्वरादिः । अनेन सकारस्य द्वित्वम् । अन्यत् असंग्रामव । अससंग्रामत । अससंग्रामेतां । अससंग्रामत । इत्यादीनि भवंति । अंध दृष्टयुपघाते । अकारान्तोऽयम् । चुरादेः । यतः। सधातुः । तिबादयः। अबादयः । अंधयति । अंधयेत् । अंधयतु । स्वरादेः। अनेन द्वितीयोऽडागमो भवति । आंधयत् । लिट्लकारे आम्पत्ययो भवति । अं. धयांचकार । मेः । अध्यात् । सिसता० । अंधयिता। आंधयिष्यति । अंधषिष्यत् । लुङ्लकारे। भङ्मत्ययः । धकारस्य द्वित्वम् । झपानां ।। यतः । स्वरादेः । आदधत् । आंदधता । आंदधन् । इत्यादीनि । अंक अंग पदे लक्षणे च । अकारांतौ । चुरादेः । यतः । अंकयति । अंगयति । इत्यादीनि रूपाणि सुगमानि । लि. ट्रलकारे आम्प्रत्ययो भवति । अंकयांचकार । लुङ्लकारे अड्मत्ययः । स्वरादो परः अनेन ककारस्य द्वित्वं । कुहोश्चः । मेः । यतः । स्वरादेः। आंचकत् । आचकतां । आंचकन् । इत्यादीनि । इति चुरादयो धातवः कथिताः ।
अथ ज्यन्ताः। अथ ध्यंता धातवः कथ्यते । सूत्रम् । धातोः प्रेरणे । प्रयोजकव्यापारेऽर्थे धातोर्षिः प्रत्ययो भवति । कुर्वन्तं प्रेरयति यः स प्रयोजकः । कारयति, कारय