________________
४६६
सारस्वते द्वितीयवृत्ती पुगन्तस्य गुणो वक्तव्यः । अर्पयति । स्वरादेः परः। आपित् । ष्ठा गतिनिवृत्तौ । स्थापयति ।
पुगंतस्या पुगंतस्य धातोर्गुणो वक्तव्यः । अनेन गुणः । अर्पयति । लिट् अर्पयांचकार । । अर्यात् । सिसता० । अर्पयिता । लुइलकारे । अर्पि दिए इति स्थिते । मेरह द्विश्च । स्वरादेः परः । नदराः अनेन रकारस्य द्वित्वं न भवति ।
। दिबादावट । स्वरादेः । सवर्णे० । आर्पिपत् । आपिताम् । आर्पिपन् । गतिनिवृचौ । आदेः ष्णः स्वः। धातोः प्रेरणे । तिष्ठतं प्रेरयति इति विग्रहे । निः प्रत्ययः । रातो ौ पुक् च । स्थापयति । स्थापयांचकार । मे। स्थाप्यात् । सि. सता० । स्थापयिता । स्थापयिष्यति । अस्थापयिष्यत् । ललकारे । स्थापू नि दिए इति स्थिते । अरङ द्विश्च । मेः । सूत्रम् ।
तिष्ठतेरुपधाया इकारो वक्तव्योऽङि परे । ततो द्वित्वम् । अतिष्ठिपत् । तिष्ठतेः । तिष्ठतेर्धातोरुपधाया इकारो वक्तव्यः अडि परे । ततः द्वित्वं भवति। झसातू खपाः। अतिष्ठिपत् । अतिष्ठिपताम् । अतिष्ठिपन् । अतिष्ठिपः। अतिष्ठिपतं। अतिष्ठिपत । इत्यादीनि । पा पाने । पिबंतं प्रेरयति इति विग्रहे धातोः प्रेरणे अनेन निमत्ययः । पा नि इति जाते सूत्रम् ।।
पादेर्युक् । पाशाछासाह्ववेञां युगागमो भवति औ परे । । पाययति । . .
पादेर्युक् । पादेः ( १० ए०) । युक् ( म० ए०)। पाशाछासाहे. वेषामेतेषां धातूनां युगागमो भवति निमत्यये परे । पुकोऽपवादः । पाय नि इति जाते । स धातुः । अन्यत्साधनं पूर्ववत् । पाययति । चतुर्णा रूपाणि मुगमानि । लिट्लकारे । कासादि० । पायांचकार । मे। पाय्यात् । सिसता० । पाययिता । पाययिष्यति । अपाययिष्यत् । अपापाय नि अङ् दिए । मेः अनेन भेर्लोपो भवति । सूत्रम् । . पिबतेरडि पूर्वस्येकारोपधालोपौ वक्तव्यौ। अपीप्यत् । शो तनूकरणे । संध्यक्षराणामा । शाययति, अशाशयत् । छो छेदने । अचीच्छयत् । षोऽन्तकर्मणि । साययति, असीषयत् । ह्वेनू स्पर्धायाम् ।