________________
. . . चुरादिषकिया।
४६७ - पिबते। पिबतेर्धातोरकि पूर्वस्य ईकारोपधालोपौ वकन्यौ । सुगममिदं सूत्रम् । । अनेन पूर्वस्य ईकारो भवति । उपधालोपश्च । अपीप्यत्। अपीप्यताम् अपीप्यन् । इ.
त्यादीनि । शो तनूकरणे । संध्यक्षराणामा । श्यंतं प्रेरयति । पादेर्यक् । अन्यत्साधनं सुगमम् । शाययति । लिट्लकारे । शाययांचकार। मेः । शाय्यात् । सिसता शाययिता । शाययिष्यति । अशाययिष्यत् । शाय नि दिए इति जाते । मेर विश्च । अहिलघौ । लघोर्दीर्घः । दिबादावट । अशीशयत् । अशीशयवाम् । अशीशयन् । छो छेदने । संध्यक्षराणामा । एका स्यवि तमन्यः प्रेरयति । धातोः प्रेरणे। पादेर्युक् । अनेन युगागमो भवति । छाययति । छायांचकार । मे। छाय्यात् । सिसता० । छाययिता । छाययिष्यति । अच्छाययिष्यत् । लुइलकारे । झपानां० अनेन छकारस्य चकारः । अन्यत्साधनं सुगमम् । अचीछयत् । अचीयताम् । अ. चीछयन् । षो अंतकर्मणि । आदेः ष्णः स्वः । संध्यक्षराणामा । एकः स्यति तमन्यः प्रेरयति । धातोः परेणे । पादेर्युक । साययवि । साययांचकार ।। साय्याछ । सिसवा० । सापयिता । साययिष्यति । असाययिष्यत् । लुङ्लकारेऽपि पुर्ववत् साधनम् । असीषयत् । असीषयताम् । असीषयन् । इत्यादीनि । ह्वेन स्पर्धायाम् । एको ह्वयवि तमन्यः प्रेरयति । संध्यक्ष० । धातोः प्रेरणे । पादेर्युक् । ह्वापयति । हावांचकार । लुङ्लकारे । सूत्रम्। .
ह्वयतेरङि संप्रसारणं युगभावश्च वक्तव्यः । कृतसंप्रसारणस्य ह्रयतेरडि क्रमाहुणही वाच्ये । अजुहावत, अजुहवत्, अजुहवताम् । व्यञ् संवरणे । व्याययति, अवीव्ययत् । वे तन्तुसंताने । वाययति, अवीवयत् ।
हयते। हयवः(१०ए०) ह्वयतेर्धातोरकिपरे सति संघसारणं युगभावश्च वक्तव्यः। कृतसंप्रसारणस्य ह्वयत्तेर्धातोरडि क्रमात् गुणवृद्धी वाच्ये । कुहोशुः अनेन हस्य जः। अजुहावत् । अजुहावतां । अजुहावन् । गुणे कृते सति । अजुहवत् । अजुहवां अजुहवन् । व्यञ् संवरणे । संध्यक्षराणमा० । पादेर्युक् । एको व्ययति तमन्यः प्रेरयति । व्याययति । व्याययांचकार | लुङ्लकारे । व्याय् नि दिए इति जाते । मेर द्विश्च । । पूर्वस्य । अङि लघौ । अवीव्ययत् । अवीव्ययतां । अवीव्ययन् । वेश् तंतुसंताने । एको वयति । तमन्यः प्रेरयति । धातोः प्रेरणे । संध्यक्ष० । पादेर्युक् । वाययति । लिट्लकारे । कासादि० । अनेनामपत्ययो भवति । वाययांचकार । : वाय्यात् । सिसवा० । वाययिता । वाययिष्यति । अवाययिष्यत् । लुङ्लकारे। पूर्वोत्तरेव सूत्ररूपाणां सिद्धिः ।.अवीवयत् । अवीवयताम् । अवीवयन् । पा रक्षणे । धातोः मेरणे । सूत्रम् ।