________________
४६०
सारस्वते द्वितीयवृत्ती पातौं लुग्वक्तव्यः। युकोऽपवादः । पालयति अपीपलत् । रभ रावस्ये । असो वेगहर्षयोः।
पाते। पाते/तो निमत्यये परे लुगागमो वक्तव्यः । युकोऽपवादः । पालयति । लिट् । पालयांचकार । लुङ् । अपीपलत् । अपीपलताम् । अपीपलन् । रभ राभस्ये । सूत्रम् ।
रभलभोः स्वरे णाद्यपौ विना नुम्वाच्यः। रम्भयति अररम्भत् । डुलभ प्राप्तौ । लम्भयति, अललम्मत् ।
रभलभोः । वेगहर्षयोः रभलमोर्णाद्यपौ विना स्वरे परे नुम् वाच्यः । नश्वापदान्ते । धातोः प्रेरणे । रंभयति । लिट्लकारे रंभयांचकार । । रंभ्यात् । सिसता । रंभयिता । लुडलकारे । डेरा द्विश्च । अनेनाङ्प्रत्ययः । धातोद्वित्वम् । अङ्कार्यं न स्यात् । अररंभत् । अररंभवाम्। अररंभन्। इत्यादीनि । डुलभ प्राप्तौ। हुकारषकारावितौ । धातोः प्रेरणे । भलभोः । अनेन नुम् । अन्यत्साधनं पूर्ववत् । लमयति । लिट्लकारे । लंभयांचकार । सिसता। लंभयिता । लुलकारे । अललं मैत् । अललंभतां । अललंभन् । प्रीन् तर्पणे । धातोः प्रेरणे । एका मीणाति । तमन्यः मेरयति । सूत्रम् ।
प्रीधूडोर्नुक् । अनयोगागमो भवति औ परे । प्रीञ् त__पणे। प्रीणयति, अपीप्रिणत् । धूङ् कम्पने धूनयति, अ
दूधुनत् । स्मि ईषद्धसने। प्रीधङोर्नु । मीश च धूङ् च भीडो तयोः । भीडोः (प.द्वि.) नुक् (पं० ए०) अनयोः मी डोर्धात्वोर्नुगागमो भवति डिप्रत्यये परे । णत्वं भवति । पीणयांचकार । लुङ्लकारे । भेरङ् द्विश्च । पूर्वस्य इस्वः । अङि लघौ । अनेनोपधाया हस्वः । अपीमिणत् । अपीमिणतां । अपीपिणन् । धूडू कंपने । धातोः प्रेरणे । प्रीधूडगेर्नु । धूनयति । धूनयांचकार । धून्यात् । धूनयिता । लुल्लकारे । रङ् । अङि लघौ । लघोर्दोघः । झपानां । अधुनत् । अदूधुनताम् । अदूधुनन् । स्मिङ् ईषद्धसने । एकः स्मयति तमन्यः प्रेरयति । धातोः प्रेरणे । सूत्रम् ।
स्मयतेरात्यात्वं जौ वाच्यम् । विस्मापयते, असिष्मपत । आति किम् । विस्मापयति, असिष्मपत् ।
स्मंयते। स्मयतेर्धातोरात्वं वा भवति भिमत्यये परे । अनेनात्वं वा । स्मापयति । अत्र रातो औपुक् । अनेन पुक् । स्मापयांचकार । लुङ्लकारे । पूर्वस्पेकारः