SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ - चुरादिप्रक्रिया। ४६९. पत्वं । असिष्मपत् । असिस्मपतां । असिष्मपन् । आत्वामावपक्षे । वृद्धिः। ऐआय । विस्माययति । विस्माययांचकार । लुङ्लकारे । असिष्मयत् । असिष्मयतां । असिभयन् । साधनं सुगमम् । रुह बीजजन्मनि प्रादुर्भावे च । धातोः प्रेरणे । सूत्रम् । रहेनौं पो वा वाच्यः । रुह बीजजन्मनि प्रादुर्भावे च । रोहयति । रोपयति । अलरहव-अरूपत् । क्यू सामर्थे । . ' कपो रों लः । कल्पयति । रहे। रुहेर्धातोर्डिप्रत्यये परे पो वा वाच्यः । षष्ठी । अनेनांत्यस्यैव । उपधाया अनेन गुणः । रोपयति । रोपांचकार । लुङ्लकारे । अकार्य भवति । अकरुपत् । अरुपता । अरूरुपन् । पत्वाभावपक्षे । रोहयति । रोहयांचकार । अकार्य सर्व भवति । अकरहत् । अखरहताम् । थारुहन् । कृपू सामर्थ्ये । धातोः प्रेरणे । गुणो भवति । कृपोरोलः। अनेनरकारस्यलः कल्पयति । कल्पयांचकार । है। कल्प्यात् । सिसता । कल्पयिता । उपधाया ऋवर्णस्याङि ऋ वा वक्तव्यः । इररारामपवादः। अचीकृपत अचकल्पत् । वृतुङ् वर्तने। वर्तयति, अवीवृतत्, अववर्तत् । मृजूष शुद्धौ । मार्जयति, अमीमृजक, अममार्जत् । उपधाया ऋवर्णस्य । अचीवृपत् । विकल्पेन । अचकल्पत् । अत्राङ्कार्य न भवति । अचकल्पतां । अचकल्पन् धतुङ् वर्तने । धातोः प्रेरणे । उपधाया लघोः। वर्चयति । वर्तयांचकार । उपधाया ऋवर्णस्य । अनेन वा ऋकारस्य प्रकारः। यदा ऋकारस्तदा अकार्य भवति । अवीवृतत् । अवीवृवतां । अवी. वृतन् । ऋकाराभावपक्षे । अकार्य न भवति । सूत्रपात्यभावात् । अववर्चत् । भवन वर्चताम् । अववर्त्तन् । मृजूषु । शुद्धौ । धातोः प्रेरणे । मृजेः । अनेन वृद्धिः । मार्जयति । लिट्लकारे कासादि० अनेनाम् । मार्जयांचकार । अन्येषां सुगमानि । लुङ्लकारे । उपधायाः। अन्यत्साधनं सुगमम् । अममृिजत् । अमीमृजवां । अमीमजन् । मृजेः अनेन वृद्धिः । अममार्जत् । श्रममाजताम् । अममाजन् । इङ अध्ययने । धातोः प्रेरणे । सूत्रम् । इङादेनौ पुक् च । इक्रीजीनामात्वं भवति औ परे। हीब्लीरीयीक्ष्मायीनां पुगागमो भवति नौ परे। इङ् अध्ययने। अध्यापयति, अध्यापिपत् ।
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy