SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ . सारस्वते द्वितीयवृत्ती इङादेऔपुक् च । इङादेः (१०ए० औ (स० ए० पुक् (म० ए० च (म० ए०) इक्रीजीनां धातूनां निप्रत्यये परे मात्वं भवति । पुक् च भवति हील्लीरीक्तूयीक्ष्मायीनां धातूनां निमत्यये पुगागमो भवति । एकोऽधीते । तमन्यः प्रेरयति । इयंस्वरे । अध्यापयति । अध्यापयांचकार । लुङ्लकारे । अहिलघौ । अनेन पूर्वस्येकारः । अध्यापिपत् । अध्यापिपताम् । अध्यापिपन् । सूत्रम् ।। अङ्परे नौ इडो गाङ् वा वक्तव्यः । अध्यजीगपत् । डुकी द्रव्यविनिमये। कापयति अचिक्रपत् । जि जये । -जापयति, अजीजपत् । ही लज्जायाम् । हेपयति, अजिहिपत् । ब्ली वरणे । ब्लेपयति अबिब्लिपत् । रीङ्क्षरणे। रेपयति, अरीरिपत् । क्रूयी दुर्गन्धे । अपरे । अपरे मित्यये परे इडो धातोगाई वा वाच्यः । अनेन गा. त्यादेशः । पुगागमः । ततो द्वित्वं । कुहोचः । अङि लघौ । लघोषः। अध्यनीगपत् । अध्यागपताम् । अध्यजीगपन् । डुक्री द्रव्यविनिमये । एकः क्रीणाति । तमन्यः प्रेरयति । धातोः प्रेरणे । इडादेौ पुक् । अनेनात्वपुको । कापयति । लिट् । आम्प्रत्ययः । कापयांचकार ।। काप्यात् । सिसता कापयिता । क्रापयिष्यति । अकापयिष्यत् । लुल्लकारे । ओर द्विश्च । अलि लघौ । अचिक्रपत् । अचि पताम् । अचिक्रपन् । जि जये। एको जयति तमन्यः प्रेरयति । धातोः प्रेरणे। आत्वपुको । जापयति । लिट्लकारे । जापयांचकार । । जाप्यात् । सिसता० । जापयिता । जापयिष्यति । अजापयिष्यत् । लुङ्लकारे। मेरह द्विश्च । अकि लघौ । लघोर्दीर्घः । अजीजपत् । अजीजपताम्। अजीजपन् । ही लज्जायां। एको जिहेति । तमन्यः प्रेरयति । धातोः प्रेरणे । पुग् भवति । गुणः । न्हेपयति । हेपयांचकार, लुङ्लकारे । मेरङ् द्विश्च । अङि लघौ । कुहोचः अजिहिपत् । अजिहिपतां । अजि. हिपन् । ब्ली वरणे । धातोः प्रेरणे । पुक् । गुणः । अन्यत्सवं पूर्ववत् । टलेपयति । ब्लेपयांचकार । ब्लेप्यात् । सिसता ब्लेपयिता । ब्लेपयिष्यति । अलेपयिष्यत । लुङ्लकारे । मेरइद्विश्च । अडिलघौ । अबिग्लिपत् । अबिग्लिपतां । अविब्लिपन् । री क्षरणे । धातोः प्रेरणे । पुक् । गुणः । रेपपति । रेपयांचकार । । रेप्पात् । रेपयिता | लुङ्लकारे । पूर्ववत् साधना । अरीरिपत् । अरीरिपताम् । अरीरिपन् । यूपी दुर्गधे । ईकार इत् । धातोः प्रेरणे । नौ परे पुगागमः। यवयोर्वसे हकारे च लोपो वक्तव्यः । कोपयति, अचु
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy