________________
४७१
चुरादिभक्रिया। कुपत् । क्ष्मायी विधूनने । एका क्ष्मायति । तमन्यः प्रेरयति मापयति, अचिक्ष्मपत् । लीङ् ग्लेषणे। .
यवयो। अनेन यकारस्य लोपः। गुणः। क्रोपपति । कोपयांचकार । कोप्यात् । सिसतानोपयिता । अनोपयिष्यत् । क्रोपयिष्यति। लुङ्लकारे।मेरद्धिश्च अडि लघौ । कुहोश्शुः । अचुक्लुपत् । अचक्नुपतां । अचुकुपन् । क्ष्मायी विधूनने । धातोः प्रेरणे । पुगागमः । यवयोः । अनेन यकारस्य लोपः । मापयति । मापयांचकार। क्ष्माप्यातू । सिसता समापयिता । मापयिष्यति । अक्ष्मापयिष्यत् । लुङ्लकारे । प्रेरक द्विश्च । पूर्वस्य । अकि लघौ । कुहोशुः । अचिक्ष्मपत् । अचिक्ष्मपतां । अचि.. क्ष्मपन् । ली श्लेषणे । एको लिनाति । धातोः प्ररणे । सूत्रम् ।
लीयते वावं वा । विलापयति ।
लीयते। लीयतेर्धातोनौं परे आत्वं वा भवति । रातो औ पुक् च । विपूर्वोs. यम् । विलापयति । विलापयांचकार । विलाप्यात् । सिसता० । विलापयिता । लुङ्लकारे । व्यलीलिपत् । व्यलीलिपतां । व्यलीलिपन् । सूत्रम् ।
लीलोः पुग् वक्तव्यः । विलेपयति,व्यलीलिपत,व्यलीलपत्। -लीलो। ली ला एतयोर्धात्वोः पुग् वक्तव्यः । तदा विलेपयति । विलेपयां- . चकार । लुङ्लकारे । मेरद्विश्च । अडिलघौ । लघोर्दोषः। व्यलीलिपत् । व्यलीलिपताम् । व्यलीलिपन् । सूत्रम् ।
लीलोनी क्रमानुग्लुको वा । विलीनयति, व्यलीलिनन् । ला ग्रहणे । लापयति, अलीलपत् । लालयति, अलीललत् अलीललताम्।
लीलोः । ली ला एतयोत्विोः क्रमात नुग्लुको वा भवतः । तदा विलीनयति । विलीनपांचकार । विलीन्यात् । सिसत्ता। विलीनयिता। विलीनयिष्यति । लुलकारे । पूर्वसूत्रैरेतद्रूपाणां सिद्धिः । व्यलीलिनत् । व्यलीलिनताम् । व्यलीलि
नन् । ला ग्रहणे । एको लाति तमन्यः । धातोः प्रेरणे । पुक् । लापयति । लापयां- चकार । लाप्यात् । लापयिता । लापयिष्यति । अलापयिष्यत् । लुङ्लकारे । अ
लीलपत् । अलीलपतां । अलीलपन् । लुगागमे कृते सति । लालयति । लालयांचकार । लाप्यात् । सिसता० । लापयिष्यति । लुङ्लकारे । मेरस् द्विश्च । अकि . लघौ । लघौदीर्घः । अलीललत् । अलीललतां । अलीललन् । ढौक गतौ । ऋकार इत् । एको दौकति तमन्यः मेरयति । धातोः प्रेरणे । ढोकयति । चतुर्णा सुगमानि।