________________
४७२
सारस्वते द्वितीयस्तो ढोकयांचकार । श्रेः । ढोक्यात् । सिसता० ॥ ढोकयिवा । ढौकयिष्यति । अढौकयिष्यत् । लुङ्लकारे । मेरङ द्विश्च । सूत्रम् । . न रितः । ऋकारतोऽनेकस्वरस्य शासश्चाङि उक्त कार्य न
भवति । ढौक गतौ । ढोकयति, अडुढौकत् । टुयाचू या.. च्यायाम् । याचयति-अययावत् । शासु अनुशिष्टौ । शासयति, अशशासत् । दरिद्रा दुर्गतौ । दरिद्रयति, अददरिद्रत् अददरिद्रताम् । दुष वैकृत्ये । . .
न रितः । न (म० ए०) इत् यस्यासौ रित् तस्य रितः (१० ए०) प्रकारानुबंधस्य अनेकस्वरस्य च शासो धातोरडि प्रत्यये परे । अङि लघौ । ल. घोर्दीर्घः । इति द्वाभ्यां सूत्राभ्यामुक्तं कार्य न भवति । प्हस्वः। झपानां । अडढौकत् । अहुढोकतां । अडुढीकन् । इत्यादीनि । टुयाच याच्मायां । ऋकार इत् । धातोः प्रेरणे । याचयति । याचयांचकार । । याच्यात् । सिसता०याचयिता। याचयिष्यति । अयाचयिष्यत् । लुइलकारे । न रिवः । अन्यत्सुगमं साधनम् । पूर्ववत् । अययाचत् । अययाचतां । अययाचन् । शासु अनुशिष्ठौ । एकः शास्ति तमन्यः प्रेरयति । धातोः प्रेरणे । शासयति । शासपांचकार । शासयिता । लुङ् । न रिवः । अशशासत् । अशशासताम् । अशशासन् । दरिद्रा दुर्गतौ । एको दरिद्राति तमन्यः प्रेरयति । धातोः मेरणे । ण वुण् । अनेन आकारस्य लोपः। दरि. द्रयति । लिट्लकारे । कासादि० । दरिद्रयांचकार | ः। दरिद्रियात् । सिसता०। दरिद्रयिता । दरिद्रयिष्यति । अदरिद्रयिष्यत् । लुल्लकारे । न रितः । सस्वरादिः । अददरिद्रत् । अददरिद्रताम् । अददरिद्रन् । दुष वैकृत्ये । धातोः प्रेरणे। सूत्रम् ।
दुषेनौं वा दीर्घो वक्तव्यः । दूषयति, दोषयति, अदूदुषत् । घट चेष्टायाम् । मितां हस्वः । धातुपाठे मित इत्येवं पठितानां धातूनां हस्वो भवति औ परे । घटयति, अजीघटत् । व्यथ दुःखभयचलनयोः । व्यथयति, अवीव्यथत् । एवं पञ्चपञ्चाशतो रूपम् । दषेः। दुषेर्धातोर्भिमत्यये परे वा दीर्घो भवति । अनेन पूर्वस्य वा दीर्घः । दूषयति । दूषयांचकार । लङ्लकारे । मेरङ् द्विश्च । अङि लघौ । लघोर्दीर्घः । अदूदुषत् । अदूदुषताम् । अदूदुषन् । दीर्घाभावपक्षे । दोषयति । दोषयांचकार । के। दोण्यात् । सिसता० । दोषयिता । दोषयिष्यति । अदोषयिष्यत् । लुङ्लकारे ।